SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥२४८॥ अष्टादशमध्ययनम् भरतचक्रि कथा २१-२७ कृत्वा, भावचारित्रमाश्रितः॥ अज्ञानतिमिरादित्यं, केवलज्ञानमाप सः ॥२१॥ [ युग्मम् ] कृत्वालोचं शक्रदत्तं, मुनिवेशं दधत्ततः ॥ निर्जगाम गृहाच्चक्रि-साधु नुरिवाम्बुदात् ॥२२॥ तमुपात्तव्रतं वीक्ष्य, क्षामसंसारवासनाः ॥ भूपा दश सहस्राणि, दीक्षामाददिरे मुदा ! ॥२३॥ ततः शक्रादयो देवा-स्तं नत्वा स्वाश्रयं ययुः॥ भुवि व्यहार्षीद् भगवानपि भव्यान् प्रबोधयन् ॥२४॥ सप्तसप्ततिलक्षाणि, पूर्वाणां भरतप्रभोः ॥ कौमारे मण्डलित्वे तु, सहसं शरदामभूत् ॥२५॥ चक्रित्वेऽष्टसहसोनाः, पूर्वलक्षा रसोन्मिताः ॥ पूर्वाणां लक्षमेकं तु, केवलित्वे व्रतेऽपि च ॥२६॥ सर्वायुषा चतुरशीतिमितानि पूर्व-लक्षाणि सम्यगतिगम्य महेन्द्रनम्यः ॥ कर्मक्षयेण भरतेश्वरसाधुराजो, भेजे महोदयरमामुदितोदितश्रीः ॥२७॥ इतिभरतचक्रिकथालेशः ॥२८॥ मूलम्-सगरोवि सागरंतं, भरहवासं नराहिवो । इस्सरिअं केवलं हिच्चा, दयाए परिनिव्वुए ॥३५॥ __व्याख्या-सगरोऽपि द्वितीयचक्री सागरान्तं पूर्वादिदिक्त्रये समुद्रपर्यन्तम् , उत्तरस्यां तु हिमवदन्तं भरतवर्षं नराधिपः, ऐश्वर्यञ्च के वलं परिपूर्ण हित्वा दयया संयमेन परिनिर्वृतो मुक्तः। तद्वत्तले शो यथा, तथाहिअयोध्यायां पुरि क्षमापो, जितशत्रुरभूज्जयी ॥ युवराजोऽनुजस्तस्य, सुमित्रविजयाह्वयः ॥१॥ तयोर्महिष्यौ विजया-यशोमत्यौ बभूवतुः ॥ शक्रेशानाभ्यां स्वकल्प-सारे देव्याविवार्पिते ! ॥२॥ तयोश्चतुर्दशस्वप्न-सूचितौ सद्गुणाञ्चितौ ॥ सुतावभूतामजित-सगरौ जिनचक्रिणौ ॥३॥ जितशत्रुसुमित्राभ्या-मेकदा स्वीकृते व्रते ॥ नृपोऽभूदजि गाथा ३५ सगरचक्रि कथा ६१-३ ॥२४८॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy