SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ॥ २३ ॥ पद्मातिथिं व्यधात् ॥१००॥ तद्वाचनहविर्होम दीप्तक्रोधहुताशनः ॥ तमित्यूचे धराधीशो, भ्रकुटीविकटाननः ॥ १ ॥ रे ! मातङ्गस्य किं तस्य, स्वजातिरपि विस्मृता ॥ अनात्मज्ञो ऽलिखल्लेखं, यो ममोपरि दुष्टधीः ॥२॥ लेखेनानेन तं नीच - मस्पर्श्यं स्पृष्टपूर्विणा ॥ अहं मलीनतां नीतो ऽज्ञानाद्वा किं न जायते ? ॥३॥ रे विप्र ! याहि याहि त्वं नो चेन्मातङ्गलेखदः ॥ यास्यसि त्वं पतङ्गत्वं, कोपज्वलनेऽधुना ॥४॥ तेनेत्युक्तो द्विजो गत्वा तदूचे करकण्डवे ॥ क्रोधाध्मातस्ततः सोऽपि यात्राभेरीमवीवदत् ॥ ५॥ चतुरङ्गचमुच - र्भुवमाच्छादयन्निव । जगाम चम्पानगरी, सर्वतस्तां रुरोध च ॥ ६ ॥ वीराणामुत्सव इवानन्ददायी ततोऽन्वहम् ॥ पुरस्थायिबहि: स्थायि - सैन्ययोरभवद्रणः ॥ ७ ॥ ताञ्च पद्मावती साध्वी, वार्तां श्रुत्वेत्यचिन्तयत् ॥ अज्ञानेन पितापुत्रौ, कुरुतः समरं मिथः ॥ ८ ॥ भूयसां प्राणिनां नाशो, दाववाविवाहवे । तयोर्नरकदो भावी, तद्गत्वा शमयामि तम् ॥९॥ इति ध्यात्वा मुख्यसाध्वी- मापृच्छ्य च महासती । करकण्डुसमीपेऽगा-त्सोऽप्युत्थाय ननाम ताम् ॥१०॥ साथ तस्मै रहः प्रोच्य, प्राच्यं वृत्तान्तमात्मनः ॥ इत्याख्यत्तव माताहं, पिता च दधिवाहनः ॥ ११ ॥ तत्तातेन समं युद्धं, न युक्तं ते महामते ! ॥ कुलीना हि न लुम्पन्ति, गुरूणां विनयं क्वचित् ॥१२॥ तच्छ्रुत्वा तेन पृष्टौ तावूचतुः पितरावपि ॥ पुत्रो नः पालितो ऽसि त्वं सम्प्राप्तः प्रेतकानने ॥ १३ ॥ साध्वीवाक्ये ततो जात प्रत्ययोऽपि स पार्थिवः ॥ दर्पान्नापासरज्जन्या-द्राजन्यानां ह्यसौ बहुः ॥ १४ ॥ आर्या ययौ ततो मध्ये - पुरं राज्ञो गृहे द्रुतम् ॥ ताञ्चोपालक्षयंश्चेव्यः प्रणेमुश्च ससम्भ्रमम् ॥१५॥ दिष्ट्या दृष्टाद्य मातस्त्व-मियत्कालं क्व च स्थिता ॥ चिरात्किं दर्शनं दत्तं किमिदं स्वीकृतं व्रतम् ? ॥ १६ ॥ इत्याद्युच्चैर्वदन्त्यस्ता, रुरुदुश्च मुहुर्मुहुः । इष्टानां दर्शने जीर्णमपि दुःखं नवायते ॥१७॥ तं च कोलाहलं श्रुत्वा तत्रायातो धराधिपः । तां प्रणम्यासनं दत्वा, क्व गर्भ इति पृष्टवान् ॥१८॥ राजन् ! " UTR-2 अध्य. ९ ॥२३॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy