SearchBrowseAboutContactDonate
Page Preview
Page 24
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य यनसूत्रम् ॥ २२ ॥ मंत्रिपुङ्गवाः ॥ ८२ ॥ तुरङ्गोऽपि भ्रमंस्तेषां सुप्तानामन्तिके ययौ ॥ तञ्च प्रदक्षिणीचक्रे, बालं देवमिवास्तिकः ॥ ८३ ॥ ञ्च तेजस्विनं श्रेष्ठ लक्षणं वीक्ष्य नागराः ॥ तुष्टा जयारवं चक्रु स्तूर्यनिर्घोषमिश्रितम् ॥ ८४ ॥ ध्यानेन तेन विध्वस्त प्रमीलः सोऽथ बालकः ॥ जृम्भायमाण उत्तस्था - वारुरोह च तं हयम् ॥ ८५ ॥ तूर्यध्वनिप्रतिध्वाना पूर्णद्यावाक्षमान्तरः । पौरैः परीतः परितस्तारापतिरिवोडुभिः ॥ ८६ ॥ युक्तः पितृभ्यां नगरे, प्रविशन् स च वाडवैः ॥ अरोधि मातङ्ग इति मातङ्ग इव शूकरैः ॥ ८७ ॥ ( युग्मम् ) ततो गृहीत्वा तं दण्डं, करकण्डुः पुरोऽकरोत् ॥ तस्य राज्यप्रदाने हि स एव प्रतिभूरभूत् ॥ ८८ ॥ निर्मितो ज्वलनेनेवाज्वलद्दण्डस्तदा च सः ॥ तञ्च प्रेक्ष्य द्विजा भीता, नेशुः शरमिव द्विकाः ॥ ८९॥ पुरे प्रविष्टो राज्ये चा- भिषिक्तो धीसखादिभिः ॥ सोऽथ राजा सजातीया- न्मातङ्गान्विदधे द्विजान् ॥९०॥ उक्तञ्च -"दधिवाहनपुत्रेण राज्ञा च करकण्डुना ॥ वाटधानकवास्तव्याश्चाण्डाला ब्राह्मणीकृताः ॥ ९१ ॥ " तस्यावकर्णक इति, त्यक्त्वाद्यं नाम नीरसम् ॥ बालोक्तमेव तत्प्रोचुः, करकण्डुरिति प्रजाः ॥ ९२ ॥ प्राप्तराज्यञ्च तं श्रुत्वा, दण्डच्छेदी स वाडवः || आगत्योवाच राजन्मे देहि ग्रामं तदोदितम् ॥९३॥ कं ग्रामं ते ददामीति, राज्ञोक्तः स पुनर्जगौ ॥ चम्पायां मे गृहं तस्मा तद्देशे ग्राममर्पय ॥९४॥ ततो लेखं लिलेखैवं, करकण्डुनरेश्वरः । दधिवाहनभूपालं, प्रति निष्प्रतिमो गुणैः ॥ ९५ ॥ " तथाहि - स्वस्ति श्रीकाञ्चनपुरा-त्करकण्डुर्महीपतिः ॥ सम्भाषते नृपं चम्पाधिपं श्रीदधिवाहनम् ॥९६॥ परमात्मप्रभावेण कल्याणमिह विद्यते । श्रीमद्भिरपि तद्ज्ञाप्यं, स्वशरीरादिगोचरम् ॥९७॥ किञ्चास्मै ब्राह्मणायैको, ग्रामो देयः समीहितः ॥ दास्ये वो रुचितं ग्रामं, नगरं वा तदास्पदे ॥९८॥ इदं कार्यं ध्रुवं कार्यं नात्र कार्या विचारणा ॥ मूल्यावाप्तौ विमर्शो हि व्यर्थ एवेति मङ्गलम् ॥ ९९ ॥ लेखमेनं समादाय, विप्रश्चम्पापुरीं गतः । आस्थानस्थ भूपस्य, पाणि UTR-2 अध्य. ९ ॥२२॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy