SearchBrowseAboutContactDonate
Page Preview
Page 23
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य अध्य.९ यनसूत्रम् ॥२१॥ णानेन तुष्टोऽस्मि, कृतं तदपरैः करैः ॥ ६४ ॥ ततस्तस्याभिधां बाला: करकण्डूरिति व्यधुः ॥ गुणक्रियादिभिर्नाम, नवीनमपि जायते ॥६५॥ किञ्चित्प्रौढत्वमापन्नः श्मशानं च ररक्ष सः ॥ तदेव हि कुले तस्मिन्, गीयते कार्यमुत्तमम् ॥६६॥ हेतोः कुतश्चिदायातौ, श्मशाने तत्र चान्यदा ॥ द्वौ मुनी वंशजालान्त-दण्डमेकमपश्यताम् ॥ ६७ ॥ तयोरेको यतिर्दण्ड-लक्षणज्ञो महामतिः॥ तं वंशं दर्शयन्नेव-मवादीदपरं मुनिम् ॥ ६८ ॥ यावता वर्धते चत्वा-र्यगुलान्यपराण्ययम् ॥ तावत्प्रतीक्ष्य यो ह्येन-मादत्ते स भवेन्नृपः ॥ ६९ ॥ तच्च साधुवचो वृक्षनिकुञ्जान्तरवर्तिना ॥ तेन मातङ्गपुत्रेण, द्विजेनैकेन च श्रुतम् ॥ ७० ॥ ततो वंशस्य तस्याधः, खनित्वा चतुरङ्गलम् ।। छित्त्वा प्रच्छन्नवृत्त्या तं, वाडवो दण्डमाददे ॥७१ ॥ तञ्च प्रेक्ष्य द्विजेनात्तं, करकण्डुः क्रुधा ज्वलन् । आच्छिद्य जगृहे को वा, राज्यलक्ष्मी न कांक्षति ? ॥ ७२ ॥ ततस्तं करणे नीत्वा, दण्डं देहीत्यवग् द्विजः । स प्रोचेऽसौ श्मशाने 'मे, जातस्तन्न ददामि ते ॥ ७३ ॥ विप्रोऽवोचदनेनैव, कार्य मे वर्त्तते ततः ॥ अस्य स्थानेऽन्यमादाय, दण्डमेनं प्रदेहि मे ॥ ७४ ॥ तेनेत्युक्तोऽपि तं दण्डं, करकण्डुनर्पयन् ॥ कुतोऽमुं न ददासीति, पृष्टः कारणिकैस्तदा ॥ ७५ ॥ बालोऽब्रवीत्सुरस्येव, दण्डस्यास्य प्रभावतः ।। भविष्यामि नृपो नूनं, तदस्यामुं ददे कथम् ॥ ७६ ॥ ततो विहस्य तं बाल-मेवं कारणिका जगुः ॥ राज्यावाप्ती द्विजस्यास्य, ग्राममेकं त्वमर्पयेः ।। ७७ ॥ तत्प्रपद्य निजं धाम, करकण्डुर्ययौ द्रुतम् ॥ द्विजोऽप्यन्यान् द्विजानेव-मूचे गत्वा स्वमास्पदम् ॥ ७८ ।। दण्डं ममापि जग्राह, बलाच्चाण्डालबालकः ॥ ततः कथञ्चित्तं हत्वा, दण्डमादद्महे वयम् ॥ ७९ ॥ कथमप्येतदा का-वकर्णकपिता ततः ॥ पत्नीपुत्रान्वितोऽनश्य-त्सुतरक्षाकृते क्षणात् ॥ ८० ।। गत्वा च काञ्चनपुरे, ते त्रयोऽपि पुराबहिः।। | कुत्रापि सुषुपुः श्रान्ताः, स्वापो हि श्रमभेषजम् ॥ ८१॥ तदा च नगरे तत्रा-पुत्रो राजा व्यपद्यत ॥ ततोऽधिवासयामासु-स्तुरङ्गं UTR-2 ॥२१॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy