________________
अध्य. १६
उत्तराध्ययनसूत्रम् ॥ २२५ ॥
धर्मारामरतो दान्त उपशान्तः, ब्रह्मचर्ये समाहितः समाधानवान् ब्रह्मचर्यसमाहित इति सूत्रार्थः ॥१५॥ अथ ब्रह्मचर्यमाहात्म्यमाह - | मूलम् - देवदाणवगंधव्वा, जक्खरक्खसकिन्नरा । बंभयारिं नमसंति, दुक्करं जे करंति ते ॥ १६ ॥
व्याख्या - देवदानवगन्धर्वा यक्षराक्षसकिन्नराः, सकलदेवजात्युपलक्षणमेतत्, एते सर्वेऽपि ब्रह्मचारिणं मुनि नमस्यन्ति दुष्करं दुरनुचरं प्रक्रमाद्ब्रह्मचर्य 'जे करंति तेत्ति' सूत्रत्वाद्यः करोति पालयति तमिति सूत्रार्थः ॥१६॥ अध्ययनार्थोपसंहारमाह - - मूलम् - एस धम्मे धुवे निइतिए, सासए जिणदेसिए। ..
सिद्धा सिझंति चाणेणं, सिज्झिस्संति तहावरेत्ति बेमि ॥१७॥ व्याख्या - एष पूर्वोक्तो धर्मो ब्रह्मचर्यरूपो ध्रुवः स्थिर: परवादिभिरप्रकम्प्यतया प्रमाणप्रतिष्ठित इत्यर्थः, नित्यस्त्रिकालभावित्वात्, शाश्वतोऽनवरतभवनात्, एकाथिकानि वा एतानि, जिनैर्देशितः प्रोक्तो जिनदेशितः, अस्य त्रैकालिकं फलमाह - सिद्धाः पूर्वमनन्ताः, सिध्यन्ति विदेहेषु अत्र वा तत्कालापेक्षया, चः समुच्चये, अनेन ब्रह्मचर्यरूपेण धर्मेण सेत्स्यन्ति तथाऽपरे अनन्तायामनागताद्धायामिति सूत्रार्थः, इति ब्रवीमीति प्राग्वत् ॥ १७ ॥
इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिशिष्यमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्याय -
श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ षोडशमध्ययनं सम्पूर्णम् ॥१६॥
UTR-2
॥२२५॥