________________
अध्य. १६
उनराध्ययनसूत्रम् ।। २२४ ॥
व्याख्या - स्पष्टमेव, नवरं भुत्तासिआणित्ति' भुक्तासितानि च स्मृतानीति शेषः, तत्र भुक्तानि भोगरूपाणि, आसितानि | स्यादिभिरेव सहावस्थानानि, हास्यायुपलक्षणञ्चैतत् ॥ १२ ॥ मूलम् - गत्तभूसणमिटुं च, कामभोगा य दुज्जया । नरस्सत्तगवेसिस्स, विसं तालउडं जहा ॥ १३ ॥
व्याख्या - गात्रभूषणमिष्टं चेति चशब्दोऽप्यर्थः, तत इष्टमपि वाञ्छितमपि,आस्तां कृतं,कामो रूपशब्दौ, भोगाश्च गन्धाद्याः कामभोगाश्च दुर्जयाः, नरस्योपलक्षणत्वात् स्त्र्यादेच, आत्मगवेषिणो विषं तालपुटं यथा । यथा हि तालपुटविषं सद्योघातित्वेन दारुणविपाकं तथा मोक्षार्थिनां स्त्रीजनाकीर्णालयाद्यपि, शङ्काकांक्षादिदोषहेतुत्वेन तस्यापि संयमरूपभावजीवितापहारहेतुत्वादिति सूत्रत्रयार्थः ।। १३ ॥अथ निगमयितुमाह - मूलम् - दुज्जए कामभोगे अ, निच्चसो परिवज्जए । संकट्टाणाणि सव्वाणि, वज्जिज्जा पणिहाणवं ॥१४॥
व्याख्या - दुर्जयान् कामभोगान् नित्यं परिवर्जयेत्, प्राच्यचशब्दस्य भिन्नक्रमस्येह योगाच्छङ्कास्थानानि च सर्वाणि पूर्वोक्तानि दशापि वर्जयेत्, प्रणिधानवानेकाग्रमनाः ॥१४ ॥ एतद्वर्जकश्च किं कुर्यादित्याह - मूलम् - धम्माराम चरे भिक्खू, धितिमं धम्मसारही । धम्मारामरए दंते, बंभचेरसमाहिए ।। १५ ।।
व्याख्या - धर्म एव दुःखसन्तापतप्तानां निर्वृत्तिहेतुत्वादिष्टफलदानाच्च आराम इव धर्मारामस्तत्र चरेत् प्रवर्तेत भिक्षुर्मुनिः, धृतिर्मन:स्वास्थ्यं तद्वान्, धर्मसारथिरन्येषामपि धर्मे प्रवर्त्तयिता, धर्मे आरमन्ते इति धर्मारामाः सुसाधवस्तेषु रतो न त्वेकाकित्वे
UTR-2
॥२२४॥