________________
अध्य. १६
उत्तराध्ययनसूत्रम् ॥२२१ ॥
द्यनाकुलः, रहितो अकालचारिणा वन्दनश्रवणादिनिमित्तागतेन स्त्रीजनेन चशब्दात्पण्डकादिभिश्च, कालाकालचारित्वविभागस्तु श्रमणीराश्रित्यायं - "अट्ठमी पक्खिए मोत्तुं, वायणाकालमेव य ॥सेसकालमयंतीओ, नेआओ अकालचारीओ॥१॥त्ति "ब्रह्मचर्यस्य रक्षार्थं रक्षणार्थ आलयं तमिति शेषः, तुः पूत्तौं, निषेवते ॥१॥ मूलम् - मणपल्हायजणणी, कामरागविवडूणी । बंभचेररओ भिक्खू, थीकहं तु विवज्जए ॥ २ ॥
व्याख्या - मनःप्रह्लादजननीं कामरागस्य विषयाभिष्वङ्गस्य विवर्द्धनीं कामरागविवर्द्धनी ब्रह्मचर्यरतो भिक्षुः स्त्रीकथां तु विवर्जयेत् ॥२॥ मूलम् - समं च संथवं थीहिं संकहं च अभिक्खणं । बंभचेररओ भिक्खू , निच्चसो परिवज्जए ॥ ३ ॥
व्याख्या - सम च सह संस्तवं परिचयं स्त्रीभिर्निषद्याप्रस्तावादेकासनभोगेनेति गम्यते, सङ्कथां च ताभिरेव सह सततभाषणरूपां, अभीक्ष्णं वारंवारं 'निच्चसोत्ति' नित्यं शेषं स्पष्टम् ।। ३ ।। मूलम् - अंगपच्चंगसंठाणं, चारुल्लविअपेहिअं । बंभचेररओ थीणं, चक्खुगिझं विवज्जए ॥ ४ ॥
____ व्याख्या - अङ्गानां शिरःप्रभृतीनां प्रत्यङ्गानां च कुचकक्षादीनां संस्थानमाकारं, चारु पेशलं उल्लपितं मन्मनभाषितादि, प्रेक्षितं | कटाक्षादि, ब्रह्मचर्यरतः स्त्रीणां सम्बन्धि चक्षुर्गाद्यं सद्विवर्जयेत् । अयं भावः- चक्षुषि सति रूपग्रहणमवश्यम्भावि परं
UTR-2
॥२२१॥