SearchBrowseAboutContactDonate
Page Preview
Page 224
Loading...
Download File
Download File
Page Text
________________ अध्य. १६ उत्तराध्ययनसूत्रम् ॥२२२ ॥ तदर्शने तत्त्याग एव कार्यो न तु रागवशात्पुनः पुनस्तदेव वीक्षितव्यं । यदुक्तं - "अशक्यं रूपमद्रष्टुं , चक्षुर्गोचरमागतम् ॥ रागद्वेषौ तु यौ तत्र, तौ बुधः परिवर्जयेत् ॥ १॥" इति ॥ ४ ॥ मूलम् - कुइअं रुइअंगी, हसिअंथणिअकंदिअं। बंभचेररओ थीणं, सोअगिज्झं विवज्जए ॥ ५॥ व्याख्या - कूजितादि प्राग् व्याख्यातं, कुड्यान्तरादौ जायमानं श्रोत्रग्राह्यं सत्तत्र मनसोऽकरणेन विवर्जयेत्, शेषं स्पष्टम् ॥५॥ मूलम् - हासं किडे रई दप्पं, सहसावत्तासिआणि अ । बंभचेररओ थीणं, नाणुचिंते कयाइवि ॥ ६॥ व्याख्या - हास्यं प्रतीतं, क्रीडां द्यूतरमणादिरूपां, रतिं कान्ताङ्गसङ्गजनितां प्रीति, दर्प मानिनीमानदलनोत्थं गर्व, सहसाऽपत्रासितानि च पराङ्मुखदयितादेः सपदि त्रासोत्पादकान्यक्षिस्थगनादीनि प्राक्कृतानीति शेषः, शेषं व्यक्तं ६ मूलम् - पणि भत्तपाणं च, खिप्पं मयविवडणं । बंभचेररओ भिक्खू, निच्चसो परिवज्जए ॥ ७॥ व्याख्या - स्पष्टं, नवरं- मदः कामोद्रेकः ॥७॥ * मूलम् - धम्मलद्धं मिअं काले, जत्तत्थं पणिहाणवं । नाइमत्तं तु भुंजिज्जा, बंभचेररओ सया ॥ ८॥ व्याख्या - धर्मेण हेतुना न तु कुटिलादिकरणेन लब्धं धर्मलब्धं, मितं " अद्धमसणस्स सव्वंजणस्स कुज्जा दवस्स दो भाए । वाऊ परिआरणट्ठा छब्भागं ऊणगं कुज्जा ॥१॥" इत्यागमोक्तमानान्वितमाहारमिति शेषः, काले प्रस्तावे, यात्रार्थं संयमनिर्वाहार्थं न UTR-2 ॥२२२॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy