SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ अध्य. १६ उत्तराध्ययनसूत्रम् ॥ २१४॥ एव च गुप्तेन्द्रियः, तत एव च गुप्तं नवगुप्तिसेवनाद्ब्रह्मेति ब्रह्मचर्यं चरितुं शीलमस्येति गुप्तब्रह्मचारी, सदा अप्रमत्तो विहरेदितिसूत्रार्थः॥१॥ मूलम् - कयरे खलु ते थेरेहिं भगवंतेहिं दस बंभचेरसमाहिट्ठाणा पण्णत्ता? जे भिक्खू सोच्चा निसम्म संजमबहुले संवरबहुले समाहिबहुले गुत्ते गुतिदिए गुत्तबंभयारी सया अप्पमत्ते विहरिज्जा ॥२॥ इमे | खलु ते थेरेहिं भगवंतेहिं दस बंभचेरसमाहिट्ठाणा पण्णत्ता, जे भिक्खू सोच्चा निसम्म संजमबहुले संवरबहुले समाहिबहुले गुत्ते गुत्तिदिए गुत्तबंभयारी सया अप्पमत्ते विहरिज्जा ॥३॥ व्याख्या - इमे प्रश्ननिर्वचनसूत्रे प्राग्वत्, तान्येवाह - मूलम् -तं जहा । विवित्ताई सयणासणाई सेविज्जा से निग्गंथे, नो इत्थीपसुपंडगसंसत्ताई सयणासणाई AEI सेवित्ता हवड़ से निग्गंथे, तं कहमितिचे आयरिआह-निग्गंथस्स खलु इत्थीपसुपंडगसंसत्ताई सयणासणाई सेवमाणस्स बंभयारिस्स बंभचेरे संका वा कंखा वा वितिगिच्छा वा समुप्पज्जिज्जा, भेअंवा लभेज्जा, उम्मायं वा पाउणिज्जा, दीहकालिअंवा रोगायंकं हविज्जा, केवलिपण्णत्ताओ वा धम्माओ भंसिज्जा, तम्हा नो इत्थिपसुपंडगसंसत्ताई सयणासणाई सेवित्ता हवइ से निग्गंथे ॥ ४॥ व्यारव्या - तद्यथेत्युपन्यासे , विविक्तानि स्त्रीपशुपण्डकैरनाकीर्णानि शयनासनानि उपलक्षणत्वात् स्थानानि च सेवेत यः स निर्गन्थो भवतीति शेषः । इत्थमन्वये नोक्त्वा अल्पमतिविने यानुग्रहार्थममुमेवार्थ व्यतिरेकत UTR-2 ॥२१४॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy