SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ अध्य. १५ उत्तराध्ययनसूत्रम् ॥ २०८॥ ब्रूया-त्पठने कलहं तथा ॥१॥" इत्यादि । तथा लक्षणं स्त्रीपुरुषादीनां, यथा -" चक्खुसिणेहे सुभगो, दंतसिणेहे अ भोअणं मिटुं ॥ तयनेहेण य सोक्खं, नहनेहे होति परमधणं ॥१॥" इत्यादि । तथा दण्डो यष्टिस्तत्स्वरूपकथनम्, “एगपव्वं पसंसंति, दुपव्वा कलहकारिआ" इत्यादि । तथा वास्तुविद्यां प्रासादादिलक्षणाभिधायकं शास्त्रं, तथा अङ्गविकारः शिरःस्फुरणादिना शुभाशुभस्वरूपकथनम्, "सिरफुरणे किर रज्जं, पिअमेलो होइ बाहुफुरणंमि'' इत्यादि । स्वरस्य दुर्गाशिवादिरूतरूपस्य विजयः शुभाशुभनिरूपणाभ्यासः स्वरविजयः, "गतिस्तारा स्वरो वामो, दुर्गायाः शुभदः स्मृतः ॥ विपरीतः प्रवेशे तु, स एवाभीष्टदायकः ॥१॥" इत्यादि । ततो य एताभिविद्याभिर्न जीवति, नैता एव जीविकाः प्रकल्प्यप्राणान् धारयति स भिक्षुरिति सूत्रार्थः ॥ ७॥ तथा -- मूलम् - मंतं मूलं विविहं विज्जचिंतं, वमणविरेअणधूमनित्तसिणाणं । __ आउरे सरणं तिगिच्छत्तं च, तं परिणाय परिव्वए स भिक्खू॥ ८॥ व्याख्या - मंत्रं ॐ कारादिस्वाहापर्यन्तं, 'मूलं ति' सहदेव्यादिमूलिकाकल्पशास्त्रं विविधां नानाप्रकारां वैद्यचिन्तां वैद्यसम्बन्धिनी पथ्यौषधादिव्यापारात्मिकां चिन्तां "वर्जयेद् द्विदलं शूली, कुष्टी मांसं ज्वरी घृतम् ॥ नवमन्नमतीसारी नेत्ररोगी च मैथुनम् ॥ १॥" इत्यादिकां । वमनमुगिरणं, विरेचनं कोष्ठशुद्धिरूपं, धूमं मनःशिलादिसम्बन्धिनं "नेत्त त्ति" नेत्रशब्देनात्र नेत्रसंस्कारकं समीराञ्जनादि परिगृह्यते, स्नानमपत्याद्यर्थ मन्त्रौषधसंस्कृतजलैरभिषेकः, वमनादिनां स्नानान्तानां समाहारद्वन्द्वः, “आउरे UTR-2 ॥२०८॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy