________________
अध्य.९
उत्तराध्ययनसूत्रम् ॥१९॥
चैवं नृपाङ्गना ॥ दुष्कर्मदोषतो ह्याप-दियमापतिता मम ॥ २८ ॥ न चातिचिक्कणः कर्म-मलो रोदनसम्भवैः ॥ विनेतुं शक्यते नीर-स्तदलं रोदनेन मे ! ॥ २९ ॥ किञ्चास्मिन् गहने व्याघ्र-सिंहादिश्वापदाकुले ॥ उपद्रवोऽपि कोऽपि स्यात्, तत् प्रमादं जहाम्यहम् ॥ ३० ॥ इति ध्यात्वा कृतचतुः-शरणा सा महाशया ॥ क्षमयित्वाखिलान् सत्त्वान्, निन्दित्वा दुरितं निजम् ॥३१॥ साकारानशनं कृत्वा-ऽरण्यनिस्तरणावधि ॥ स्मरन्ती प्रकटं पञ्च-परमेष्ठिनमस्क्रियाः ॥ ३२ ॥ अध्वानं निजपुर्याश्च, दिग्मूढत्वादजानती ।। गन्तुं प्रववृते काञ्चि-द्दिशमुद्दिश्य सत्वरम् ॥ ३३ ॥ (त्रिभिर्विशेषकम् ) दूरङ्गता च सा प्रेक्ष्य, तत्र कञ्चनतापसम् ॥ पिप्रियेऽन्तः पयः प्राप्य, पिपासुरिव जङ्गले ॥ ३४ ॥ कृताभिवादनां ताञ्च, पप्रच्छेति स तापसः ॥ मातः! कुत इहायासी-स्त्वं देवीव मनोरमा ॥ ३५ ॥ अहं चेटकराट्पुत्री, दधिवाहनराड्वधूः ॥ इहानीता द्विपेनेति स्ववृत्तं साप्यवोचत ।। ३६ ॥ अहं चेटकभूभर्तु-र्बान्धवोऽस्मि महाशये ! तन्मा भैषीर्मा कृथाश्च, शोकं नीचजनोचितम् ॥ ३७ ॥ इत्युक्त्वा तापसश्रेष्ठ-स्तस्यै वनफलान्यदात् ॥ आतिथ्यं ह्यतिथे: श्रीणा-मनुसारेण जायते ॥ ३८ ॥ पारेर्णवं पोत इव, नीत्वा पारेवनं च ताम् ॥ दर्शयन् वसतो ग्रामानित्युवाच तपोनिधिः ॥ ३९ ॥ सीरकृष्टां भुवं नैवाऽऽक्रामामो वयमित्यहम् ॥ नायास्यामि पुरस्त्वं तु, निर्भयातः परं व्रजेः ॥ ४० ॥ देशो दन्तपुरस्यायं, दन्तवक्रोऽत्र भूपतिः ॥ गत्वा पुरेऽत्र चम्पायां, गच्छेः सार्थेन संयुता ॥ ४१ ॥ इत्युदित्वा न्यवर्तिष्ट, शिष्टात्मा तापसाग्रणीः ॥ सापि दन्तपुरे प्राप्ता, साध्वीनामन्तिके ययौ ॥ ४२ ॥ कृतप्रणामां विधिव-त्ताञ्च पार्थिवकामिनीम् ॥ श्राद्धे ! त्वं कुत आयासी-रित्यपृच्छत् प्रवर्तिनी ॥ ४३ ॥ साप्युवाच निजां वार्ता, विना गर्भ यथास्थिताम् ॥ स्मृतानुभूतदुःखा च, जज्ञेऽश्रुक्लिन्नलोचना ॥ ४४ ॥ ततः प्रवर्तिनी प्रोचे, मा खिद्यस्व महाशये ! ॥ कर्मणां हि परीणामो-ऽप्रतिकार्यः सुरैरपि ।। ४५ ।। किञ्च- "वातोद्धृत
UTR-2
॥१९॥