SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ अध्य.९ उत्तराध्ययनसूत्रम् ॥१८॥ पाथः सङ्गमसम्भवः ॥ गन्धः प्रादुरभूद्भूमेः, सुरभि सिकन्धयः ॥ १० ॥ तञ्च गन्धं समाघ्राय, ध्यायन् विन्ध्याचलाटवीम् ॥ व्यालः काल इवोत्तालः कान्तारं प्रत्यधावत ॥ ११ ॥ व्यावर्तमानो विक्रान्तै- योभिरपि स द्विपः ॥ कदाग्रहादिव शठो, गमनान्न | न्यवर्तत ॥१२ ।। कुर्वाणैर्विविधोपायान् , स्खल्यमानोऽपि मानवैः।। न तस्थौ सिन्धुरः सिन्धु-पूरः शरवणैरिव ॥१३॥ विहस्तेषु ततस्तेषु, पश्यत्स्वेव स हस्तिराट् ॥ पश्यतोहरवद्भूप-राज्यौ हत्वा वनेऽनयत् ॥ १४ ॥ तत्र प्रेक्ष्य क्षमापालो, दूरादेकं वटदुमम् ॥ देवीमूचे गजो ह्येष, गन्ताऽमुष्य तरोरधः ॥ १५ ॥ तत्र चास्मिन् गते सद्यः, शाखां न्यग्रोधशाखिनः ॥ गृह्णीयास्त्वं ग्रहीष्ये तच्छाखामहमपि प्रिये ! ॥ १६ ॥ आवां ततो गमिष्यावो, गजं हित्वा निजं पुरं ॥ अन्यथा त्वावयोर्भावी, वनेऽस्मिन् कोप्युपद्रवः ॥ १७ ॥ प्रतिपन्नाप्यदो वाक्यं, वटस्याधो गते गजे ॥ तच्छाखाग्रहणायालं, नाभूद्राज्ञी चिरक्रिया ॥ १८ ॥ मापस्तु दक्षस्त-च्छाखामालम्ब्योदतरद्वटात् ॥ प्राणप्रियामपश्यंश्च, व्यलापीदिति दुःखितः॥ १९ ॥ अयि कांते ! कदा भावी, सङ्गमः पुनरावयोः? ॥अमुना रिपुरूपेण, करिणा वञ्चितोऽस्मि हा ! ॥ २० ॥ त्वद्वियोगोद्भवं दुःखं, दावाग्नेरपि दुःसहम् ॥ असोढपूर्वं दयिते !, सहिष्येऽहं कियच्चिरम् ? ॥ २१ ॥ दुःखमेतद् घटेऽम्भोधि-रिव माति न मे हूदि । तत्किं कुर्वे ? व गच्छामि ? पुरः कस्य ब्रवीमि वा? ॥ २२ ॥ इत्यादि विलपन् दुःख-भरभङ्गुरमानसः ॥ दन्तिपादानुसारेण, ययौ चम्पापुरी नृपः ॥ २३ ॥ राज्ञः प्रियां तु तां दन्ती, निन्ये निर्मानुषाटवीम् ॥ पिपासाविवशस्तत्रा-विशच्चैकं महासरः ॥ २४ ॥ वार्ती सुरेभवत्तत्र, क्रीडति द्विरदे शनैः ॥ उत्ततार ततो राज्ञी, कुरङ्गीव महागिरेः ॥ २५ ॥ सरस्ती च हंसीव, पुलिनोद्देशमागता ॥ पश्यन्ती परितोऽपश्य- दरण्यानी भयप्रदाम् ॥ २६ ॥ यूथच्यूतकुरङ्गीव, ततः सात्यर्थमातुरा ॥ मुक्तकण्ठं रुरोदोच्चै-रोदयन्ती खगानपि ॥२७॥ कथञ्चिद्धैर्यमालम्ब्य, दध्यौ UTR-2 ॥१८॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy