________________
अध्य. १५
उत्तराध्ययनसूत्रम् ॥ २०६॥
अव्वग्गमणे असंपहिले, जो कसिणं अहिआसए स भिक्खू ॥४॥ व्याख्या-प्रान्तमवमं शयनासनं उपलक्षणत्वाद्भोजनाच्छादनादि च भक्त्वा सेवित्वा शीतोष्णं विविधं च दंशमशकं प्राप्येति शेषः, सर्वत्रापि समाहारद्वन्द्वः, शेषं प्राग्वदिति सूत्रार्थः ॥ ४ ॥ अन्यच्च
मूलम् - णो सक्किअमिच्छई न पूअं, नो विअ वंदणगं कओ पसंसं ।
से संजए सुव्वए तवस्सी, सहिए आयगवेसए स भिक्खू ॥ ५॥ व्याख्या - नो नैव सत्कृतं सत्कारमभ्युत्थानानुगमनादिकमिच्छति, न पूजां वस्त्रादिसपर्यां, नोऽपि च नैव च वन्दनकं द्वादशावर्तादिकं, कुत: प्रशंसां निजगुणोत्कीर्तनरूपां? नैवेच्छतीति भावः । स एवंविधः सम्यग् यतते सदनुष्ठानं प्रतीति संयतः, सुव्रतः शोभनव्रतस्तपस्वी प्रशस्यतपाः, सहितः सम्यग्ज्ञानक्रियाभ्यां, यद्वा सह हितेनायति पथ्येनानुष्ठानेन वर्त्तते इति सहितः, आत्मानं कर्ममलापगमाच्छुद्धं गवेषयतीत्यात्मगवेषको यः स भिक्षुरितिसूत्रार्थः ॥५॥ तथा -
मूलम् - जेण पुण जहाइ जीवि, मोहं वा कसिणं निअच्छड नरनारिं।
पजहे सया तवस्सी,न य कोऊहलं उवेइ स भिक्खू ॥६॥ ___ व्याख्या-येन हेतुभूतेन पुन:शब्दोऽस्य सर्वथा संयमघातित्वविशेषद्योतको जहाति त्यजति जीवितं संयमजीवितं, मोहं al वा मोहनीयं कषायनोकषायादिरूपं कृत्स्नं सकलं नियच्छति बध्नाति तदेवंविधं नरश्च नारी च नरनारि प्रजह्यात् त्यजेत्सदा, यस्त
UTR-2
॥२०६॥