SearchBrowseAboutContactDonate
Page Preview
Page 207
Loading...
Download File
Download File
Page Text
________________ अध्य. १५ उत्तराध्ययनसूत्रम् ॥ २०५ ॥ मूलम् - राओवरयं चरिज्ज लाढे, विरए वेअवि आयरक्खिए । पण्णे अभिभूय सव्वदंसी, जे कम्हिवि न मुच्छिए स भिक्खू ॥२॥ व्याख्या-'राओवरयं ति' उपरतरागं यथा स्यात्तथा चरेद् विहरेत् 'लाढे त्ति' सदनुष्ठानतया प्रधानः, विरतोऽसंयमान्निवृत्तो, वेदविदागमवेदी 'आयरक्खिए त्ति' आत्मा रक्षितो दुर्गतेर्येन स आत्मरक्षितः, यद्वा आया:-सम्यक्त्वादिलाभा रक्षिता येन स आयरक्षितः, प्राज्ञो हेयोपादेयबुद्धिमान् , अभिभूय परिषहोपसर्गानिति शेषः, सर्वं प्राणिवर्गमात्मवत्पश्यतीति सर्वदर्शी, य: कस्मिंश्चित्सचित्तादिवस्तुनि न मूर्च्छितः स भिक्षुरिति सूत्रार्थः ॥२॥ तथा -- मूलम् - अक्कोसवहं विइत्तु धीरे, मणी चरे लाढे निच्चमायगत्ते। अव्वग्गमणे असंपहिले, जो कसिणं अहिआसए स भिक्खू ॥३॥ व्याख्या-आक्रोशश्च वधश्च आक्रोशवधं तद्विदित्वा स्वकृतकर्मफलमेतदिति मत्वा धीरोऽक्षोभ्यः मुनिश्चरेदप्रतिबद्धविहारेण 'लाढे त्ति' प्राग्वत्, नित्यं सदा आत्मा रक्षितोऽसंयमस्थानेभ्यो येन स तथा, अव्यग्रमसमञ्जसचिन्तोपरतं मनो यस्य स तथा, असम्प्रहष्टः आक्रोशदानादिषु न सम्प्रहर्षवान्, अमून्याक्रोशवाक्यानि कर्मक्षयहेतुतया ममानन्दाय जायन्ते परमयं वराको मुनीनाशात्य कथं भविष्यतीत्यादिकमप्यजल्पन्नित्यर्थः, यः कृत्स्नं समस्तमाक्रोशवधमध्यास्ते सहते स भिक्षुरिति सूत्रार्थः ॥ ३ ॥ किञ्च मूलम्-पंतं सयणासणं भइत्ता, सीउण्हं विविहं च दंसमसगं । UTR-2 ॥२०५॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy