________________
अध्य. १४
उत्तराध्ययनसूत्रम् ॥१९९ ॥
मूलम् - नाऽहं रमे पक्खिणि पंजरे वा , संताणछिन्ना चरिस्सामि मोणं ।
अकिंचणा उज्जुकडा निरामिसा, परिग्गहारंभनिअत्तदोसा ॥४१॥ व्याख्या - नाऽहं रमे रतिमवाप्नोमि पक्खिणि पंजरे वत्ति' पक्षिणीव पञ्जरे, अयं भावः- यथाऽसौ दुःखदायिनि | पञ्जरे रतिं न प्राप्नोति एवमहमपि जरामरणाद्युपद्रवविद्रुते भवपञ्जरे । अत एव 'संताणछिन्नत्ति' छिन्नसन्ताना प्रक्रमाद्विनाशितस्नेहसन्ततिः चरिष्यामि मौनं मुनिभावं, अकिञ्चना हिरण्यादिकिञ्चनरहिता, ऋजु मायारहितं कृतमनुष्ठानं यस्याः सा ऋजुकृता, निष्क्रान्ता आमिषाद्विषयादेनिरामिषा परिग्रहारम्भावेव जीवदूषणाद्दोषौ ताभ्यां निवृत्ता परिग्रहारम्भदोषनिवृत्ता, सूत्रे चैवमुपन्यासः प्राकृतत्वात् ॥ ४ ॥ तथामूलम् - दवग्गिणा जहारणे, डज्झमाणेसु जंतुसु । अन्ने सत्ता पमोअंति, रागद्दोसवसंगया ॥ ४२ ॥
व्याख्या - दवाग्निना यथाऽरण्ये दह्यमानेषु जन्तुषु अन्ये सत्त्वा अविवेकिनः प्रमोदन्ते रागद्वेषवशङ्गताः ॥ ४२॥ मूलम् - एवमेव वयं मूढा, कामभोगेसु मुच्छिआ । डज्झमाणं न बुज्झामो, रागदोसग्गिणा जगं ॥ ४३ ॥
व्याख्या - एवमेव वयं मूढा मोहवशगाः कामभोगेषु मूर्च्छिता: दह्यमानं न बुध्यामहे रागद्वेषाग्निना जगत् प्राणि
UTR-2
॥१९९॥