________________
अध्य. १४
उत्तराध्ययनसूत्रम् ॥१९८॥
मूलम् - सव्वं जगं जइ तुहं, सव्वं वाऽवि धणं भवे।
सव्वंपि ते अपज्जत्तं, नेव ताणाय तं तव ॥३९॥ व्याख्या-सर्वं जगद्यदि 'तुहंति' तव आयत्तमिति शेषः, सर्वं वापि धनं भवेत् सर्वमपि तत्ते तवापर्याप्तमशक्त| मिच्छां पूरयितुमिति शेषः, अपर्यवसितत्वात्तस्याः । तथा नैव त्राणाय जरामरणाद्यपनोदाय तदिति सर्वं जगद्धनं वा तवेति ॥३९॥ किञ्च -
मूलम् -मरिहिसि राय जया तया वा, मणोरमे कामगुणे पहाय ।
इक्को हु धम्मो नरदेवताणं, न विज्जइ अन्नमिहेह किंची ॥४०॥ व्याख्या - मरिष्यसि राजन् ! यदा तदा वा काले, जातस्य धुवं मृत्युर्यदुक्तं - "क्वचित्सखे ! त्वया दृष्टः, श्रुतः सम्भावितोऽथवा ॥ क्षितौ वा यदि वा स्वर्गे, यो जातो न मरिष्यति ? ॥१॥ " मनोरमान् कामभोगान् प्रजहाय त्यक्त्वा न तु किञ्चित्त्वया सहाऽऽयास्यतीति भावः । ततः ‘एगो हुत्ति' एक एव धर्मो नरदेवत्राणं शरणं, न विद्यते अन्यत् ‘इहेहत्ति' इहलो के इह च मरणे किञ्चित्त्राणमिति सम्बन्धः, ततो धर्म एव विधेयो विद्वद्भिरिति भावः ॥ ४० ॥ यतो धर्माद्विना न त्राणं ततः
___UTR-2
॥१९८॥