________________
अध्य. १४
उत्तराध्ययनसूत्रम् ॥ १९४॥
मूलम् - पंक्खाविहूणो व्व जहेह पक्खी, भिच्चव्विहूणो व्व रणे नरिंदो ।
विवन्नसारो वणिओ व्व पोए, पहीणपत्तोहिम तहा अहं पि ॥३०॥ . व्याख्या-पक्षविहीनो वा दृष्टान्तान्तरसमुच्चये, यथेहलोके पक्षी, भृत्यविहीनो वा रणे नरेन्द्रो, विपन्नसारो विनष्टहिरण्यादिद्रव्यो वणिगिव पोते प्रवहणे भिन्ने इति शेषः, एते यथा व्यसनभागितया विषीदन्ति पुत्रप्रहीणस्तथाहमप्यस्मीति सूत्रद्वयार्थः॥३०॥वाशिष्ठ्याहमूलम् - सुसंभिआ कामगुणा इमे ते, संपिडिआ अग्गरसप्पभूआ।
भुंजामु ता कामगुणे पगामं पच्छा गमिस्सामि पहाणमग्गं ॥ ३१॥ व्याख्या-सुसम्भृताः सुष्ठ संस्कृताः कामगुणा इमे स्वगृहवर्तिनस्ते तव, तथा सम्पिण्डिताः पुञ्जीकृताः 'अग्गरस त्ति' चस्य गम्यत्वादग्र्याः प्रधानास्ते च ते रसाश्च मधुरादयो अग्यरसाः प्रभूताः, कामगुणान्तर्गतत्वेऽपि रसानां पृथगुपादानमतिगृद्धहेतुत्वात् भुञ्जीवहि तत् तस्मात्कामगुणान् प्रकाममत्यर्थं पश्चाद् वृद्धावस्थायां गमिष्याव: प्रधानमार्ग प्रव्रज्यारूपं मुक्तिमार्गमिति सूत्रार्थः ॥ ३१॥ भृगु प्राह
मूलम्- भुत्ता रसा भोइ ! जहाइ णे वओ, न जीविअट्ठाए जहामि भोए।
लाभं अलाभं च सुहं च दुक्खं, संविक्खमाणो चरिस्सामि मोणं ॥ ३२॥ व्याख्या-भुक्ताः सेविता रसा उपलक्षणत्वाच्छेषकामगुणाश्च 'भोइ त्ति' हे भवति ! ब्राह्मण्या आमन्त्रणमेतत्, जहाति त्यजति नोऽस्मान् वयः, प्रक्रमादिष्टक्रियाकरणक्षम, उपलक्षणत्वाज्जीवितं च, ततो यावत्तन्न त्यजति तावत्प्रव्रजाम इति भावः। दीक्षां हि भवान्तरभाविभोगार्थं गृह्णासि ते चाधुनापि सन्त्येव तत्किं तयेति प्रेरणायामाह - न जीवितार्थमसंयमजीवितहेतोः प्रजहामि
UTR-2
॥१९४॥