SearchBrowseAboutContactDonate
Page Preview
Page 186
Loading...
Download File
Download File
Page Text
________________ अध्य. १४ उत्तराध्ययनसूत्रम् ॥ १८४ ॥ ध्यात्वेति मोहतिमिरा-पास्तविज्ञानलोचनौ । इत्यशिक्षयतां पुत्रौ, यशा-भृगुपुरोहितौ ॥२४॥ "हे पुत्रौ! ये हि यतयो, मुण्डा दण्डादिधारिणः ॥ शनैनींचैर्देशो दम्भा-द्विचरन्ति बका इव ॥२५॥ गृहीत्वा डिम्भरूपाणि ते विनिघ्नन्ति सत्वरम् ॥ राक्षसा इव तन्मांसं, भक्षयन्ति च निर्दयाः ॥२६॥ तद्युवाभ्यां न गन्तव्यं, तेषां पार्श्वे कदाचन ॥ विस्रम्भश्च न कर्तव्य -स्तेषां विस्रब्धघातिनाम् ॥२७॥" पितृभ्यां मोहमूढाभ्यां, शावौ ताविति शिक्षितौ ॥ क्रीडन्तौ जग्मतुः स्वैरं, बहिर्गामात्ततोऽन्यदा ॥२८॥ समीक्ष्यागच्छतो मार्ग-प्रतिपन्नान्मुनींश्च तौ ॥ वटमारोहतां नंष्ट्वा, वित्रस्तौ विहगाविव ॥ २९॥ दैवावटस्य तस्याधः, साधवोऽपि समागताः । उपचक्रमिरे भोक्तुं, पूर्वोपात्ताशनादिकम् ॥३०॥ तच्च स्वाभाविकंवीक्ष्य, वटस्थौ तौ कुमारकौ ॥ दध्यतुर्भक्तमेवामी, भुञ्जते न पुनः पलम् ॥ ३१॥ तत्पित्रोर्वचनं तस्मा-देषु सङ्गच्छते कथम् ? ॥ दोषश्चायमसंस्ताभ्या-मुक्तोऽमीषां किमावयोः? ॥३२॥ किञ्चावामीदृशान् क्वापि, श्रमणान् दृष्टपूर्विणौ ॥ ध्यायन्ताविति तौ प्राच्यां, जातिं सस्मरतुर्निजाम् ॥३३॥ श्रामण्यं प्राकृतं स्मृत्वा, सम्बुद्धौ दध्यतुश्च तौ ॥ पितृभ्यां वञ्चितावावा- महो मोहान्मृषोक्तिभिः ॥३४॥ ध्यायन्तौ तावेवमुत्तीर्य तस्माद् न्यग्रोधद्रोस्तान्मुनीन्द्रांश्च नत्वा ॥ गत्वा स्वीयं सौधमभ्येत्य ताता - ऽभ्यर्णं चञ्चद्वर्णमित्यभ्यधत्ताम् ॥३५॥ इत्युक्तः सम्प्रदायः, सम्प्रदायशेषं तु सूत्रसिद्धमिति तदेवाथ व्याख्यायते । तत्र यथा तौ तातमूचतुस्तथाह -- मूलम् - असासयं दठुमिमं विहारं, बहअंतरायं न य दीहमाउं । तम्हा गिहंसी न रई लभामो, आमंतयामो चरिसामु मोणं ॥ ७ ॥ UTR-2 ॥१८४॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy