SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ अध्य.१४ उत्तराध्ययनसूत्रम् ॥ १८१ ॥ तास्ते प्रसूता उत्पन्नाः! 'निविण त्ति' आर्षत्वान्निर्विण्णा उद्विग्नाः संसारभयात् 'जहाय त्ति' त्यक्त्वा भोगादीति शेषः, जिनेन्द्रमार्ग तीर्थङ्करोक्तं मुक्तिपथं शरणं अपायरक्षाक्षम आश्रयं प्रपन्नाः अभ्युपगताः ॥ २ ॥ तेषु कः किंरूपो जिनेन्द्रमार्ग प्रपन्न: इत्याह - पुंस्त्वं पुरुषत्वमागम्य 'कुमार त्ति' कुमारौ अकृतपाणिग्रहणौ द्वौ, अपिः पूरणे, सुलभबोधिकतयाऽन्येषां च बोधिलाभहेतुतया प्राधान्यख्यापनार्थमनयोः पूर्वमुपादानं । पुरोहितो 'भृगु'नामा तृतीयः, तस्य 'यशा' च नाम्ना पत्नी चतुर्थः, विशालकीर्तिश्च विस्तीर्णयशाश्च तथा 'इषुकारो' नाम राजा पंचमः 'इत्थ त्ति' अत्रैव भवे देवीति प्रधानभार्या, प्रक्रमात्तस्यैव राज्ञः 'कमलावती' च नाम्ना षष्ठ इति सूत्रत्रयार्थः ॥४-३॥ अथैतेषु कुमारयोर्यथा जैनमार्गावाप्तिर्जाता तथा दर्शयितुमाह -- मूलम् - जाईजरामच्चुभयाभिभूआ, बहिविहाराभिणिविट्ठचित्ता। संसारचक्कस्स विमोक्खणट्ठा, दट्टण ते कामगुणे विरत्ता ॥ ४॥ पिअपुत्तगा दोण्णि वि माहणस्स, सकम्मसीलस्स पुरोहिअस्स । सरित्तु पोराणिअ तत्थ जाई, तहा सुचिण्णं तवसंजमं च ॥५॥ व्याख्या - जातिजरामृत्युभयाभिभूतौ बहिः संसाराद्विहार: स्थानं बहिर्विहारः स चार्थान्मोक्ष एव, तस्मिन्नभिनिविष्टं बद्धाग्रहं चित्तं ययोस्तौ तथा, संसारश्चक्रमिव संसारचक्रं, तस्य विमोक्षणार्थं त्यागार्थं दृष्ट्वा साधूनिति शेषः। तावनन्तरोक्तौ कामगुणे कामगुणविषये विरक्तौ ॥ ४ ॥'पिअपुत्तग त्ति' प्रियौ वल्लभौ पुत्रावेव पुत्रको, प्रियौ च तौ पुत्रकौ च प्रियपुत्रको द्वावपि माहनस्य द्वि UTR-2 ॥१८१॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy