________________
अध्य. १४
उत्तराध्ययनसूत्रम् ॥ १८०॥
॥अथ चतुर्दशमध्ययनम् ॥ ॥ ऐं नमः ।। व्याख्यातं त्रयोदशमध्ययनं, अधुनेषुकारीयाख्यं चतुर्दशमारभ्यते । अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने मुख्यतया निदानदोष उक्तः, प्रसङ्गान्निर्निदानतागुणश्च, अत्र पुनर्मुख्यतया स एवोच्यते, इत्यनेन सम्बन्धेनायातस्यास्येदमादौ सूत्रत्रयम् --
मूलम् - देवा भवित्ताण पुरे भवंमि, केइ चुआ एगविमाणवासी।
पुरे पुराणे उसुआरनामे, खाए समिद्धे सुरलोअरम्मे ॥ १॥ सकम्मसेसेण पुराकएणं, कुलेसुदग्गेसु अ ते पसूआ । निविण्णसंसारभया जहाय, जिणिंदमग्गं सरणं पवण्णा ॥ २॥ पुमत्तमागम्मकुमार दोवि, पुरोहिओ तस्स जसा य पत्ती ।।
विसालकित्ती अ तहेसुआरो, राईत्थ देवी कमलावई अ॥३॥ व्याख्या-देवा भूत्वा पूर्वभवे केचिदनिर्दिष्टनामानश्च्युताः स्वर्गादिति शेषः, एकस्मिन्-पद्मगुल्मनाम्नि विमाने वस - न्तीत्येवंशीला एकविमानवासिनः, पुरे नगरे पुराणे चिरन्तने 'इषुकारनाम्नि ख्याते प्रसिद्ध समृद्धे सुरलोकरम्ये ॥ १ ॥ स्वमात्मीयं कर्म पुण्यप्रकृतिरूपं तस्य शेष उद्धरितं स्वकर्मशेषस्तेन पुराकृतेन कुलेषु उदग्रेषु उच्चेषु, चः पूरणे, ते इति ये देवा भूत्वा च्यु
UTR-2
॥१८०॥