________________
अध्य. १३
उत्तराध्ययनसूत्रम् ॥ १७५ ॥
व्याख्या-हस्तिनापुरे हे चित्र! प्राग्भवे चित्राह्वमुने! दृष्ट्वा नरपतिं सनत्कुमारसंज्ञं तुर्यचक्रिणं महद्धिक कामभोगेषु गृद्धेन मयेति शेषः, निदानमशुभमशुभानुबन्धि कृतम् ॥२८॥ 'तस्स त्ति' सुव्यत्ययात्तस्मात् निदानान्मे ममाप्रतिक्रान्तस्याऽप्रतिनिवृत्तस्य तदा हि त्वया बहूक्तेपि न मन्मनसो निवृत्तिरभूदितीदं एतादृशं अनन्तरवक्ष्यमाणरूपं फलं कार्यं जातमिति शेषः, यत्कीदृशमित्याह - जानन्नपि यदहं धर्मं श्रुतधर्मादिकं कामभोगेषु मूर्छितो गृद्धः तदेतत्कामभोगेषु मूर्च्छनं मम निदानस्य फलमिति सूत्रद्वयार्थः ॥ २९ ॥ पुनर्निदानफलमेवोदाहरणेन दर्शयितुमाह--
मूलम् - नागो जहा पंकजलावसण्णो, दळु थलं नाभिसमेइ तीरं ।
__ एवं वयं कामगुणेसु गिद्धा, न भिक्खुणो मग्गमणुव्वयामो ॥३०॥ व्याख्या- नागो हस्ती यथेत्यौपम्ये, पङ्कप्रधानं जलं पङ्कजलं तत्रावसन्नानिमग्नः सन् दृष्ट्वा स्थलं न नैवाभिसमेति प्राप्नोति तीरं पारं, अपेर्गम्यत्वात्तीरमपि आस्तां स्थलमिति भावः । एवं वयं कामगुणेषु गृद्धा न भिक्षोः साधोर्मार्ग सदाचाररूपं अनुव्रजामोऽनुसराम इति सूत्रार्थः ॥ ३०॥ पुनरनित्यता दर्शयितुं मुनिराह-- मूलम् - अच्चेड़ कालो त्तति राईओ, न यावि भोगा परिसाण निच्चा ।
उविच्च भोगा पुरिसं चयंति, दुमं जहा खीणफलं व पक्खी ॥३१॥ व्याख्या- अत्येति अतिक्रामति कालो यथायुष्ककालः, किमिति ? यतस्त्वरन्ते शीघ्रं गच्छन्ति रात्रयो रजन्यो
UTR-2
॥१७५॥