________________
अध्य. १३
उत्तराध्ययनसूत्रम् ॥१७४ ॥
मूलम्-- उवनिज्जइ जीविअमप्पमायं, वण्णं जरा हरइ नरस्स रायं ।
पंचालराया वयणं सुणाहि, मा कासि कम्माइं महालयाई ॥२६॥ व्याख्या--उपनीयते ढौक्यते प्रक्रमान्मृत्यवे तथाविधकर्मभिर्जीवितं अप्रमादं प्रमादं विनैव अवीचिमरणेनेतिभावः, वर्ण सुस्निग्धच्छायात्मकं जरा हरति नरस्य हे राजन् ! यतश्चैवमतः पाञ्चालराज! वचनं शृणु, किन्तदित्याह-मा कार्षीः कर्माणि महालयानि अतिशयमहान्ति पञ्चेन्द्रियवधादीनीति सूत्रार्थः ॥२६॥ एवं मुनिनोक्ते चक्री स्माह --
मूलम्--अहंपि जाणामि जहेह साहू जं मे तुमं साहसि वक्कमेअं।
भोगा इमे संगकरा हवंति, जे दुच्चया अज्जो! अम्हारिसेहिं ॥२७॥ व्याख्या--अहमपि जानामि तथेति शेषः, यथा येन प्रकारेण इह जगति साधो! यन्मे मम त्वं साधयसि कथयसि | वाक्यमुपदेशरूपं वचः एतदनन्तरोक्तं, तत्किं भोगान्न जहासीत्याह-भोगा इमे प्रत्यक्षाः सङ्गकराः प्रतिबन्धोत्पादका भवन्ति, ये दुस्त्यजा आर्य! अस्मादृशैर्गुरुकर्मभिरिति सूत्रार्थः ।। २७ ॥ किञ्च -- मूलम् -- हत्थिणपुरंमि चित्ता, दठूणं नरवई महिड्डिअं । कामभोगेसु गिद्धेणं, निआणमसुहं कडं ॥२८॥ तस्स मे अप्पडिकंतस्स, इमं एआरिसं फलं । जाणमाणे वि जं धम्मं, कामभोगेसु मुच्छिओ ॥२९॥ (जुयलं)
UTR-2
॥१७४॥