SearchBrowseAboutContactDonate
Page Preview
Page 175
Loading...
Download File
Download File
Page Text
________________ अध्य. १३ उत्तराध्ययनसूत्रम् ॥ १७३ ॥ न च जीवितारक्षणेऽपि दुःखांशहारिणो भाविन इत्यपि ध्येयमित्याह - मूलम् - न तस्स दुक्खं विभयंति नाइओ, न मित्तवग्गा न सुआ न बंधवा। इक्को सर्य पच्चणु होइ दुक्खं, कत्तारमेवं अणुजाइ कम्मं ॥ २३॥ व्याख्या - न तस्य मृत्युना नीयमानस्य दुःख शारीरं मानसं वा विभजन्ते विभागीकुर्वन्ति जातयो दूरवर्तिनः स्वजनाः, न मित्रवर्गाः सुहृत्समूहाः, न सुताः पुत्राः, न बान्धवा निकटवर्तिनः स्वजनाः, किन्तु एकः स्वयं प्रत्यनुभवति वेदयते दुःखं, किमिति ? यतः कर्तारमेव अनुयाति कर्म ॥२३॥ इत्थमशरणभावनामुक्त्वा एकत्वभावनामाह --... मूलम्- चिच्चा दुपयं च चउप्पयं च, खित्तं गिहंधण्ण धन्नं च सव्वं ।। 'सकम्मप्पबीओ अवसो पयाइ, परं भवं संदर पावगं वा ॥२४॥ व्याख्या- त्यक्त्वा द्विपदं च भार्यादि, चतुष्पदं च हस्त्यादि, क्षेत्रमिक्षुक्षेत्रादि, गृहं धवलगृहादि, धनं कनकादि, धान्यं च शाल्यादि सर्व, स्वकर्मैवात्मनो द्वितीयं यस्य स स्वकर्मात्मद्वितीयः, अवशोऽस्वतंत्रः प्रयाति परमन्यं भवं जन्म सुन्दरं स्वर्गादिकं, पापकं वा नरकादिकं स्वकृतकर्मानुरूपमिति भावः ॥२४॥ अथ जीवत्यक्तशरीरस्य का वार्तेत्याह - मूलम् - तं इक्कगं तुच्छसरीरगं से, चिईगयं दहिअ उ पावगेणं । * भज्जा य पुत्तोवि अ नायओ वा, दायारमन्नं अणुसंकमंति ॥२५॥ ___ व्याख्या- तदिति यत्तेन त्यक्तं एककं अद्वितीयं तुच्छमसारं शरीरकं तुच्छशरीरकं से तस्य सम्बन्धि चितिगतं, चिताप्राप्तं दग्ध्वा तुः पूरणे पावकेनाग्निना, भार्या च पुत्रोऽपि च ज्ञातयश्च दातारमन्यं अनुसंक्रामन्ति उपसर्पन्ति, ते हि गृहमनेनापावनमिति तबहिनिष्काश्य, ज्वलनादिना च भस्मसात्कृत्वा, कृत्वा च लौकिककृत्यानि, आक्रन्द्य च कतिचिद्दिनानि पुनः स्वार्थ-सिद्ध्यै अन्यमनुवर्त्तन्ते, न तु तद्वार्तामपि पृच्छतीत्याशय इति सूत्रचतुष्कार्थः ॥ २५ ॥ किञ्च UTR-2 ॥१७३॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy