________________
उत्तराध्य
यनसूत्रम् ।। १७० ।।
ध्यात्वेति तं दृषद्गोलं, स्वर्णेनावेष्ट्य सर्वतः ॥ तत्स्वरूपमजानत्यास्तस्याः सोऽन्येद्युरार्पयत् ॥५॥ सापी तुष्टा तमादाय, विदधे कण्ठभूषणम् ॥ विमुह्यन्ति स्वरूपेण, बाह्येनैवाल्पमेधसः || ६ || ततोऽन्यदा तत्पतिस्ता मित्यप्राक्षीदयि प्रिये ! ॥ इदं भूषणमुद्वोढुं भवत्या शक्यते न वा ? ॥ ७ ॥ साऽवादीत्किमियन्मात्र-मियतोऽपि चतुर्गुणान् ॥ सुखं सुवर्णालङ्कारा - नुद्वहेऽहं प्रदत्त चेत् ! ॥ ८ ॥ स्मित्वा स्माह ततः कान्तो, यं शिलापुत्रकं तदा । न त्वमुद्वोढुमीशाभूः करेण क्षणमप्यरे ! ॥ ९ ॥ स्वर्णावृतः स एवासौ, कण्ठेन ध्रियते सुखम् ॥ स्वपुत्र इव वात्सल्या- ज्जातु नोत्तार्यत्ते हृदः ||१०|| स्वल्पस्यापि सुवर्णस्य तदहो महिमा महान् ॥ गिरिवद्गुरुरप्येष येनासीत्तूलवल्लघुः ॥ ११ ॥ तेनेत्युक्ता शठत्वं मे भर्त्रा ज्ञातमिति हिया ॥ वीक्षामास विलक्षा सा, क्षमां प्रत्युत्तराक्षमा ॥१२॥ स भाररूपोऽपि चिरं यथाऽश्मा, मोहात्तयालोठ्यत कण्ठपीठे || भूषास्तथान्या अपि भारभूता, वहन्ति लोका विगलद्विवेकाः ||१३|| इति श्रेष्ठिसुतवधूकथा ॥ तथा सर्वे कामा दुःखावहा मृगादीनामिवायतौ दुःखदायित्वान्नरकहेतु| त्वाच्चेति ॥ १६ ॥ तथा
मूलम् -बालाभिरामेसु दुहावहेसु, न तं सुहं कामगुणेसु रावं ! |
वित्तकामाण तवोधणाणं, जं भिक्खुणं सीलगुणे रयाणं ॥१७॥
व्याख्या - बालानां मूढानां अभिरामा मनोहरा बालाभिरामास्तेषु दुःखावहेषु दुःखप्रापकेषु न तत्सुखं कामंगुणेषु मनोज्ञशब्दादिषु सेव्यमानेष्वपि हे राजन् ! किं तदित्याह यत्सुखं 'विरत्तकामाणं ति' कामविरक्तानां तपोधनानां भिक्षूणां शीलगुणे रतानां स्यादिति शेष इति सूत्रद्वयार्थः ||१७|| अथ धर्मफलोपदर्शनेनोपदेष्टुमाह
--
मूलम् - नरिंद जाई अहमा नराणं, सोवागजाई दुहओ गयाणं ।
जहिं वयं सव्वजणस्स वेसा, वसीअ सोवागनिवेसणेसु ॥१८॥
UTR-2
अध्य. १३
॥ १७० ॥