________________
अध्य. १३
उत्तराध्ययनसूत्रम् ॥१६९ ॥
किमित्येवमत आह-मह्यं रोचते प्रतिभाति प्रव्रज्या हुरवधारणे भिन्नक्रमश्च ततो दुःखमेव, न मनागपि सुखमिति भाव इति सूत्रद्वयार्थः ॥१४॥ एवं चक्रिणोक्ते मुनिः किं व्यधादित्याहमूलम् - तं पुवनेहेण कयाणुरागं, नराहिवं कामगुणेसु गिद्धं ।
धम्मस्सिओ तस्स हिआणुपेहि, चित्तो इमं वयणमुदाहरित्था ॥१५॥ व्याख्या-तं ब्रह्मदत्तं पूर्वस्नेहेन कृतानुरागं नराधिपं कामगुणेषु विषयेषु गृद्धं, धर्माश्रितो धर्मस्थितस्तस्येति चक्रिणो हितानुप्रेक्षी हिताकांक्षी चित्रश्चित्रजीवमुनिरिदं वचनं वाक्यमुदाहृतवानिति सूत्रार्थः ॥१५॥ तदेव दर्शयतिमूलम् - सव्वं विलविअंगीअं, सव्वं नट्टै विडंबिअं । सव्वे आहरणा भारा, सव्वे कामा दुहावहा ॥१६॥
व्याख्या- सर्वं विलपितं विलपितकल्पं निरर्थकतया रुदितयोनितया च गीतं ! मत्तबालादिगीतवत् , सर्वं नृत्यं विडम्बितं | विडम्बनाप्रायं ! यक्षाविष्टपीतोन्मत्ताद्यङ्गविक्षेपवत्, सर्वाण्याभरणानि भारास्तत्त्वतो भाररूपत्वात्तेषाम् ।
तथा हि कस्यचित् श्रेष्ठि-सुतस्य श्रेष्ठिसम्पदः ॥ वर्यसौन्दर्घचातुर्या, प्रिया प्राणप्रियाभवत् ॥१॥ हे स्नुषे ! सौधमध्यात्त्वं, शिलापुत्रकमानय ॥ तामित्यूचेऽन्यदा श्वश्रूः, स्वयं कृत्यपरायणा ॥२॥ महाभारमहं मात- स्तमुद्वोढुं न हीश्वरी ॥ इति सा स्माह तच्छृत्वा, विममर्शेति तत्पतिः ॥३॥ देहरक्षापराऽलीको -त्तरमेषा ददौ शठा ॥ तत्तथा शिक्षयाम्येना, नैवं कुर्याद्यथा पुनः ॥४॥
UTR-2
॥१६९॥