________________
त्ययः, न च वात्ति ' अत्र उप
अध्य. १३
उत्तराध्ययनसूत्रम् ॥ १६७॥
तेनोपपेतो.
च्चेह विभक्तिव्यत्ययः, न च वाच्यं त्वयैवात्र व्यभिचार इत्याह-अर्थैर्द्रव्यैः कामैश्च शब्दादिभिः उत्तमैः प्रधानरुपलक्षितः सन्नात्मा "ममंति" ममापि 'पुण्णफलोववेएत्ति' अत्र 'उप' 'अप' 'इत' इतिशब्दत्रयस्थापने पृषोदरादित्वादपशब्दस्याकारलोपे 'उपपेत' इति द्रष्टव्यं, ततश्च पुण्यस्य - शुभकर्मणः फलं पुण्यफलं तेनोपपेतो-युक्तः पुण्यफलोपपेतोऽभूदिति शेषः ॥ १०॥ ततश्च
मूलम्--जाणासि संभूअ महाणुभाग, महिडिअं पुण्णफलोववेअं।
चित्तंपि जाणाहि तहेव रायं, इड्डी जुई तस्सवि अप्पभूआ॥११॥ व्याख्या-जानासि अवबुध्यसे यथा त्वमात्मानमिति शेषः, हे सम्भूत ! पूर्वभवे सम्भूताभिधानमहानुभागं बृहन्माहात्म्यं महर्धिकं चक्रवर्तिपदावाप्त्या सातिशयसम्पद्युक्तं, अत एव पुण्यफलोपपेतं चित्रमपि जानीहि, तथैव तादृशमेव हे राजन् ! किमित्येवमतआह - ऋद्धिः सम्पत्, द्युतिर्दीप्तिस्तस्यापि जन्मान्तरनाम्ना चित्राभिधानस्य ममापीति भावः, चशब्दो यस्मादर्थे , ततो यस्मात् प्रभूता बह्वी बभूवेति शेषः, गृहस्थभावे ममाप्येवंविधत्वादेवेति भावः ॥११॥यदि तवाप्येवंविधा सम्पदभूत्तदा कथं प्रव्रजितः ? इत्याह
मूलम् - महत्थरूवा वयणप्पभूआ, गाहाणुगीआ नरसंगमज्झे।
जं भिक्खुणो सीलगुणोववेआ, इहज्जयंते समणो म्हि जाओ ॥१२॥ व्याख्या - महार्थरूपा अनन्तद्रव्यपर्यायात्मकतया बह्वर्थस्वरूपा, वचनेनाप्रभूता वचनाप्रभूता स्वल्पाक्षरेत्यर्थः। कासौ ? गीयते इति गाथा, सा चेहार्थाद्धर्माभिधायिनी सूत्रपद्धतिः, अनुलोमं श्रोतुरनुकूलं गीता कथिता अनुगीता । अनेन श्रोत्रनुकूलैव देशना कार्येति ख्यापितं भवति । क्वेत्याह- नरसङ्घमध्ये, न तु कोणके प्रविश्येति भावः, यां गाथां श्रुत्वेति शेषः, ' भि
UTR-2
॥१६७॥