________________
अध्य. १३
उत्तराध्ययनसूत्रम्
॥१६५॥
व्याख्या - चक्रवर्ती महर्द्धिको ब्रह्मदत्तो महायशाः भ्रातरं पूर्वभवसोदरं बहुमानेन मानसप्रतिबन्धेन इदं वक्ष्यमाणवचनमब्रवीत् ॥ ४ ॥ तद्यथामूलम्-आसिमो भायरा दोवि, अन्नमन्नवसाणुगा । अन्नमन्नमणुरत्ता, अन्नमन्नहिएसिणो ॥५॥
व्याख्या - आसिमोत्ति अभूवाऽऽवां भ्रातरौ द्वावपि अन्योन्यं- परस्परं 'वसाणुगत्ति' वशं-आयत्ततां अनुगच्छतो यौ तावन्योन्यवशानुगौ अन्योन्यवशवर्तिनावित्यर्थः । तथा अन्योन्यमनुरक्तौ अतीव स्नेहवन्तौ, अन्योन्यं हितेषिणौ मिथः शुभाभिलाषिणौ, पुनः पुनरन्योन्यग्रहणं तु तुल्यचित्ततातिशयख्यापनार्थ, मकारश्च सर्वत्रालाक्षणिकः ॥५॥ केषु पुनर्भवेष्वित्थमावामभूवेत्याह - मूलम् - दासा दसपणे आसि, मिआ कालिंजरे नगे । हंसा मयंगतौराए, सोवागा कासिभूमिए ॥६॥ - व्याख्या - दासौ दशाणे दशार्णदेशे 'आसित्ति' अभूव, मृगौ कालिंजरे कालिंजरनाम्नि नगे, हंसौ मृतगङ्गातीरे, श्वपाको चाण्डालौ काशीभूमौ काश्यभिधाने जनपदे ॥६॥ मूलम्-देवा य देवलोगम्मि, आसि अम्हे महिड्ढिया । इमा णो छट्टिआ जाई, अन्नमन्नेण जा विणा ॥७॥
व्याख्या- देवौ च देवलोके सौधर्मा। 'आसित्ति' अभूव 'अम्हेत्ति' आवां महर्द्धिकौ, न र किल्बिषकत्वादिना निन्द्यौ 'इमा णोत्ति' इयं आवयोः षष्टिका जातिः, कीदृशी येत्याह - 'अन्नमन्नेणत्ति' अन्योन्येन पारण या विना, या परस्परसाहित्यरहितेति भाव इति सूत्रचतुष्कार्थः ॥ ७ ॥ इत्थं चक्रिणोक्ते मुनिराहमूलम् - कम्मा निआणप्पगडा, तुमे राय! विचितिआ । तेसिं फलविवागेणं, विध्यओगमवागया ॥८॥
व्याख्या-कर्माणि ज्ञानावरणादीनि निदानं साभिष्वङ्गप्रार्थनारूपं तेन प्रकृतानि प्रकर्षेण रचितानि निदानप्रकृतानि निदा
UTR-2
॥१६५॥