________________
अध्य. १३
उत्तराध्ययनसूत्रम् ॥१६२ ॥
तामपि ततः कुमारः, परिणिन्ये सोत्सवं शुभे दिवसे । वरधनुरपि नन्दाह्वा -मुदुवाह सुबुद्धिसचिवसुताम् ॥ ३५५॥ अथ तौ तत्र वसन्तौ, प्रथितौ पृथ्व्यां गुणैरजायेताम् ॥ वाणारसी प्रति ततः, सोत्साहौ प्रास्थिषातां च ॥३५६॥ आयान्तं ब्रह्मसुतं, ज्ञात्वा वाणारसीपतिः कटकः ॥ अभ्येत्य सोत्सवं निज- गृहमनयद्ब्रह्मराजमिव ॥३४७॥ निजतनयां कटकवतीं, चतुरंगं कटकमुत्कटं कटकः॥ प्रकटं विसङ्कटमदा- द्धनं च तस्मै मुदितचेताः ॥३५८॥ अथ तदूताहूता, धनुसचिवकणेरुदत्तचम्पेशाः॥ भगदत्तचन्द्रसिंहा - दयः परेऽप्याययुर्भूपाः ॥३५९॥ वरधनुमथ सेनान्यं, कृत्वा तैः परिवृतो नृपैर्नृपभूः ॥ प्रति काम्पील्यं प्रास्थित, दीर्घ दीर्घायने नेतुम् ॥३६०॥ दीर्घप्रहितो दूतो- ऽथागत्यैवं जगाद कटकादीन् । दीर्पण समं सख्यं, त्यक्तुं युक्तं न वः प्राच्यम् ॥३६१॥ ते प्रोचुर्ब्रह्मयुताः, पञ्च वयस्याः पुरा भवाम वयम् । ब्रह्मणि तु गते स्वर्ग, मैत्री प्राग् दीर्घ एव जहौ ॥३६२॥ यद्ब्रह्मणोऽपि पुत्रे, राज्ये च त्रातुमर्पिते दीर्घः॥ चिरमकृत कर्म वैशस- मनुतिष्ठति नान्त्यजोऽपि हि तत् ॥३६३॥ तद्गत्वा वद दीर्घ , यदेत्यसौ ब्रह्मसूस्ततो नश्य ॥ यदि वा भवाजिसज्जो, दूतं प्रोच्येति ते व्यसृजन् ॥३६४॥ काम्पील्यमथ प्राप्य, बह्मसुतोऽनवरतप्रयाणैाग् ॥ सैन्यै रुरोध परितो, नीरैर्नीरधिरिव द्वीपम् ।। ३६५।। चुलनी तदा विरक्ता, गत्वा पूर्णाप्रवर्तिनीपार्श्वे ।। प्रव्रज्य तपस्तीव्र, विधाय निर्वृत्तिमगाक्रमतः ॥३६६॥ दीर्घोऽपि पुरान्निरगा-द्रणार्थमवलम्ब्य साहसं सबलः ॥ युद्धं ततः प्रववृते, परस्परं सैन्ययोरुभयोः ॥३६७॥ भग्नमथ ब्रह्मभुवो, बलेन निजबलमुदीक्ष्य दीर्घनृपः ॥ योद्ध
UTR-2
॥१६२॥