SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ अध्य. १३ उत्तराध्ययनसूत्रम् ॥१६१ ॥ | मत्तः, स्तम्भं भक्त्वापशृंखलो नृपतेः। निरगात्रासितलोक-स्ततश्च भूयानभूत्तुमुलः ॥३४०॥ व्यालस्तु कनी काचि-नितम्बवक्षोजभारमन्दगतिम् ॥ भयवेपमानवपुषं, वीक्ष्याधावत्ग्रहीतुं द्राक् ॥३४१॥ धीरः कोऽपि धरायां, यद्यस्ति तदा स पातु मां सद्यः॥ मृत्योरिव मत्तेभा- दस्मादिति सा तदाक्रन्दत् ॥ ३४२॥ तस्यां शरणार्थिन्यां, विलपत्यामितकि दीनवदनायाम् ॥ हाहारवं प्रकुर्वति, जने च तत्परिजने च भृशम् ॥३४३॥ तत्क्षणमेत्य ब्रह्मा-ङ्गजो गजं हक्कयाम्बभूवोच्चैः ॥ सोऽपि ततस्तां त्यक्त्वा, दधाव तं प्रति रुषा परुषः ॥३४४।। ( युग्मम् ) प्राक्षिपदथोत्तरीयं, तस्य पुरो ब्रह्मनन्दनस्तं च ॥ तत्र प्रहर्तुमवनत- मारोहद्दन्तदत्तांघ्रिः ॥३४५॥ वचनक्रमाङ्कुशकरै-स्तं च वशीकृत्य हस्तिनं सद्यः ॥ स्तम्भे बबन्ध नीत्वा, कृतस्तुतिर्जयजयेति जनैः ॥३४६॥ तत्रागतोऽथ भूपस्तं तत्तेजश्च वीक्ष्य विस्मितवान् ॥ कोऽयं छन्नो रविरुत हरिः शशी वेति चापृच्छत् ? ॥ ३४७॥ तवृत्तेऽथ पितृव्येन, रत्नवत्या निवेदिते नृपतिः ॥ सोत्सवमष्टौ स्वसुता, दिक्श्रिय इव दत्तांस्तस्मै ॥३४८॥ ता: परिणीय मुहूर्ते, शुभेऽवसत्तत्र भूपभूः ससुखम् ॥ तं चान्येधुर्जरती, समेत्य काचिज्जगादैवम् ॥३४९॥ वैश्रवणाख्यो वैश्रवण- देश्यसंपत्पुरेऽत्र वसतीभ्यः ॥ वाढेः श्रीरिव तस्य, श्रीमत्याह्वास्ति वरतनया ॥३५०॥ सा च यदा मत्तेभा-दमोचि भवता तदा समीक्ष्य त्वाम् ॥ चित्रलिखितेव दृष- दुल्लिखितेवाभूत्त्वदेकमनाः ॥३५१॥ कथमपि च परिजनेना- नीता सद्मनि न भोजनं कुरुते ॥ न स्वपिति न च क्रीडति, पश्यति च त्वन्मयं विश्वम् ।।३५२।। पृष्टाथ मया धात्र्या सा, प्रोचे येन रक्षितास्मि गजात् ॥ स हि नरमणिर्न रमणो, यदि मे स्यात्स्यात्तदा मरणम् ॥३५३॥ तद् ज्ञापितोऽथ तस्या - स्तातो मां प्राहिणोत्तव समीपे । तदरक्षि यथा व्याला - द्रक्ष तथा मन्मथादपि ताम् ।।३५४॥ UTR-2 ॥१६॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy