SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य यनसूत्रम् ।। १५८ ।। , मगाद्वयस्यो मम क्वापि ॥ २९५ ॥ तस्य प्रवृत्तिमधुना, नेष्ये तन्मा कृथास्त्वमुद्वेगम् ॥ तत इत्युक्त्वा ग्रामाधिपोऽटवीं तामवजगाहे ॥२९६॥ आगत्य चैवमवद- द्वनेऽत्र मनुजो न कोऽप्यदर्शि मया । किन्तु शरोऽसौ प्राप्तः, प्रहारपतितो रुधिरलिप्तः ॥ २९७॥ श्रुत्वेति तो वरधनु वश्यमिति सोऽभवद्भृशं व्यग्रः ॥ रविरप्यस्ताद्रिमगा तद्दुःखं द्रष्टुमसह इव ॥ २९८ ॥ यामे तुर्येऽथ निशो, ग्रामे न्यपतन् मलिम्लुचो बहवः ॥ तांस्तु बभञ्ज कुमार - स्ततोऽस्तुवंस्तं जनास्तुष्टाः ॥ २९९ ॥ पृष्ट्वाथ ग्रामपतिं चलितः सोऽगात्क्रमेण राजगृहम् ॥ रत्नवतीं च व्यमुच त्तद्बाह्ये तापसावसथे ॥ ३००॥ प्रविशन् स्वयं च नगरं सदनगवाक्षस्थिते युवत्यौ द्वे ॥ नृपभूर्ददर्श ते अपि सविलासमवोचतामिति तम् ॥३०१ ॥ सस्नेहमपि जनं य त्यक्त्वागास्त्वं तदा तदुचितं किम् ? ॥ सोऽवादीत्कः स्निग्धो, जनः कदा चात्यजमहं तम् ? ॥ ३०२ ॥ एहि प्रसीद विष्टर माश्रय विश्राम्य विश्रमदृशा नः ॥ ताभ्यामथेति कथिते, विवेश तद्वेश्मनि कुमारः ॥ ३०३ ॥ स्नानाशनादिभक्तिं कृत्वा ते तस्य विष्टरगतस्य ॥ इत्यूचतुरिह भरते, वैताढ्याह्वोऽस्ति रजतगिरिः ॥३०४॥ शिवमन्दिरमिति नगरं विराजते तस्य दक्षिणश्रेण्याम् । तत्र नृपो ज्वलनशिखः, प्रिया च विद्युच्छिखा तस्य ॥ ३०५ ॥ नाट्योन्मत्ताख्यसुता नुजे तयोः प्राणवल्लभे पुत्र्यौ | अभवाव वल्लभावां, क्रमेण खण्डा- विशाखाख्ये ॥ ३०६ ॥ निजसौधकुट्टिमस्थः, सुहृदाग्निशिखेन सह सृजन् गोष्ठीम् ॥ व्रजतोऽष्टापदममरान् ददर्श गगनेऽन्यदा तातः ॥३०७॥ नन्तुं ततो जिनेन्द्रा नावां सुहृदं च तं सहादाय ॥ अष्टापदमौलिस्थं, चैत्यं सोऽगाद्विमानस्थः ॥ ३०८ ॥ तत्र च जैनीः प्रतिमाः, प्रदक्षिणीकृत्य विधिवदभ्यर्च्य || अनमाम मानवर्णा न्विता वयं मणिमयाः सर्वाः ॥ ३०९ ॥ चैत्याच्च निर्गता द्वौ चा★ हे वल्लभ ! आवामिति छेदः । - UTR-2 अध्य. १३ ॥ १५८ ॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy