________________
अध्य. १३
उत्तराध्ययनसूत्रम् ॥ १५३॥
उद्धर्तुं व्यसनाब्धे - जननी काम्पील्यनगरमगाम् ॥२२०॥ तत्र च कपालिरूपं, कृत्वाटं वपचपाटके कपटात् ॥ तस्मिन् 'भ्रमणनिदानं, लोकैः पृष्टोऽब्रवं चैवम् ॥ २२१॥ मातङ्गीविद्यायाः, साधनविधिरयमिति भ्रमाम्यत्र ॥ तत्रैवमटन् मैत्रीमकार्षमारक्षकेण समम् ॥२२२॥ कुरुतेऽभिवादनमसौ, कौण्डीन्यमहाव्रतीसुतसुहत्ते ॥ इत्यन्यदा च जननी- मवोचमारक्षकमुखेन ॥२२३॥ गुटिकायुतमपरदिने, मातुरदां मातुलिङ्गमभिगम्य ॥ तद्भक्षणेन साजनि, निश्चेष्टा काष्ठमूर्तिरिव ॥२२४॥ आरक्षकोऽथ राज्ञे, गत्वोचे तां मृतां ततो नृपतिः ॥ तां संस्कर्तुं प्रैषी - भृत्यानथ तेऽपि तत्रागुः ॥२२५।। सम्प्रति संस्कारेऽस्याः कृते महान् भाव्युपद्रवो भवताम् ॥ नृपतेश्चेत्युदितास्ते, मया यथागतमगुर्भीताः ॥ २२६।। आरक्षकं चावोचं, साहाय्यं चेत्करोषि तदमुष्याः ॥ कुणपेन लक्षणवता, मन्त्रमहं साधयाम्येकम् ॥२२७॥ तत्प्रतिपन्नेन समं, तेन समादाय सायमहमम्बाम् ॥ गत्वा दूरं पितृवनं, गुरुमण्डलमालिखं दम्भात् ॥२२८॥ शून्यं विधिं च कञ्चि- द्विधाय दातुं बलि पुरसुरीणाम् ॥ प्रेष्यारक्षं गुटिका - मार्पयमपरामहं मातुः ॥२२९॥ अथ तत्क्षणमुत्तस्था- वपगतनिद्रेव लब्धसंज्ञा सा ।। आवेद्य स्वं तामथ , निवार्य रुदती ततोऽचलयम् ॥२३०॥ मुक्त्वा कच्छग्रामे, तातसुहृद्देवशर्मवेश्मनि ताम् ॥ त्वामन्वेष्टुं भ्राम्य - निहागमं भाग्ययोगेन ॥ २३१॥ नाथ ! त्वयानुभूतं, सुखदुःखं यत्ततः परं वद तत् ॥ तेनेत्युक्तोऽवादी- त्स्वं वृत्तं ब्रह्मदत्तोऽपि ॥२३२॥ अथ कोऽप्यागत्योचे, ताविति भो ! दीर्घनृपभटा ग्रामे ॥ युष्मत्समरूपाकित - पटयुगदर्शनपरा ब्रुवते ॥२३३॥ ईदृशरूपौ पुरुषौ, दृष्टौ क्वापीति तन्निशम्याहम् ॥ कथयामि वामथ युवां, यथोचितं तनुतमात्महितम् ॥२३४॥ प्रोच्येति गते तस्मि -त्रश्यन्तौ तावरण्यमध्येन ॥ क्रमयोगात्कौशाम्बी - पुर्या उपवनमुपागाताम् ॥२३५॥
UTR-2
॥१५॥