________________
अध्य. १३
उत्तराध्य
Is तुभ्यमीश! तातेन ॥ उदितस्तयेति मुदित - श्चिक्रीड तया समं नृपभूः ॥२०५॥ पल्लीशः सोऽन्येधु - ग्रामं हन्तुं जगाम सैन्ययुतः ॥ यनसूत्रम्
तेन सह भूपभूरपि गत्वाब्जसरस्तटे तस्थौ ॥२०६॥ ग्रामेऽथ लुण्ट्यमाने, पपात वरधनुरुपेत्य तत्क्रमयोः ॥ आलम्ब्य च तत्कण्ठं, ।। १५२ ॥
| विमुक्तकण्ठं रुरोदोच्चैः ॥२०७॥ ब्रह्मात्मजेन वचनै - रमृतद्रवसोदरैरथाश्वास्य ॥ पृष्टो वरधनुरूचे, स्ववृत्तमिति गद्गदैर्वचनैः
॥२०८॥ मुक्त्वा तदा वटाध - स्त्वामम्भोऽर्थं गतोऽहमब्जसरः ॥ किञ्चिदपश्यं तज्जल- मब्जदलपुटेन जगृहे च ॥ २०९॥ वलितश्च दीर्घपुरुषै - रुदायुधैर्हतहतेति जल्पद्भिः ॥ सन्नद्धै रुद्धोऽहं, हंसः काकैरिव कठोरैः ॥२१०॥ क्व? ब्रह्मदत्त इति तैः पृष्टश्चाब्रवमहं न वेद्यीति ॥ गाढमथ ताडितस्तै -रखदं व्याघ्रण जग्ध इति ॥२११॥ दर्शय तं देशमथे -त्युक्तो भ्राम्यन्नितस्ततो दम्भात् ॥ त्वदर्शनपथमेत्य, व्यधां पलायनकृते संज्ञाम् ॥२१२॥ स्वमुखे तु परिव्राजक- दत्तां गुटिकां ततोऽक्षिपं क्षिप्रम् ॥ तस्याः प्रभावतो | गत - चेष्टस्त्यक्तोऽस्मि मृत इति तैः ॥२१३॥ तेषु च गतेषु दूर, कृष्ट्वा गुटिकां मुखात्त्वदर्थमटन् ॥ ग्रामं कमपि गतोऽहं, कञ्चिदपश्यं परिवाजम् ॥ २१४॥ सोऽप्यवददवनतं मां, वसुभागाह्वोऽस्मि तव पितुर्मित्रम् ॥ तब्रूहि वरधनो ! त्वं, कुत्रास्ति ब्रह्मदत्त इति? ॥२१५॥ विश्वस्य तस्य विश्वां, त्वद्वार्ता सूनृतामहमवोचम् ॥ दुःखाविष्टः स ततः पाश्चात्यं वृत्तमित्यूचे ॥२१६॥ दग्धे तदा जतुगृहे, दीर्घः प्रातर्ददर्श शबमेकम् ॥ तां सत्रगां सुरंगां तुरगपदानि च पुरस्तस्याः ॥२१७॥ नष्टौ युवां धनुधिया, ज्ञात्वा कुपितस्ततो नृपस्तस्मै । प्रत्याशमश्ववारान्, युष्मन्निग्रहकृते प्रेषीत् ।।२१८॥ नष्टो धनुरिति जननी, तवाक्षिपत् श्वपचपाटके दीर्घः ॥ सा नरकावास इवा -नुभवति तत्र व्यथाः प्रचुराः ॥२१९॥ तेनोदन्तेनोच्चै- र्दुःखोपरिजायमानदुःखार्तः।।
UTR-2
॥१५२॥