________________
अध्य. १३
उत्तराध्ययनसूत्रम् ॥१५१ ॥
प्राप नो तृप्तिम् ॥१९०।। सापि च तं पश्यन्ती, कटाक्षविक्षेपदक्षचक्षुाम् ॥ दास्या समं च किञ्चि- द्वदन्त्यगादन्यतः कन्या ॥१९१॥ तन्मार्गदत्तदृष्टिः, प्रास्थित यावत्ततोऽन्यतो नृपभूः ॥ सा दास्याऽऽगात्तावत्, पटयुगताम्बुलकुसुमधरा ॥१९२ ॥ तच्च प्रदाय तस्मै, जगौ त्वया या सरस्तटे दृष्टा ॥ निजचित्तमिव तयेदं, प्रेषितमस्ति प्रभो ! तुभ्यम् ।। १९३॥ प्रोक्त च तया यदसौ, सुभगः पितृमन्त्रिमन्दिरे नेयः ॥ स हि वेत्ति सकलमुचितं, तत्रागच्छ प्रभो ! तत्त्वम् ॥१९४॥ सोऽथागमत्सह तया, सदनं सचिवस्य नागदत्तस्य ॥ अभ्युत्तस्थौ सोऽपि , तमतिथिं चिरमिलितमिष्टमिव ॥१९५॥ प्रहितोऽस्ति वो गृहेऽसौ, सुभगः श्रीकान्तया नृपतिपुत्र्या ॥ प्रोच्येति ययौ दासी, भेजे सचिवोऽपि तं प्रभुवत् ॥१९६॥ दोषात्यये च निन्ये, राजकु ले धीसखः कुमारं तम् ।। भूपोऽपि तमर्यादिभि - रुपतस्थे तरणिमिव बालम् ॥१९७॥ आतिथ्यमिदं क्रियते, तवातिथेरिति वदन्नथ क्षमापः ॥ तस्मै ददौ सुतां ता - मुदुवाह मुदा कुमारोऽपि ॥१९८॥ अज्ञातकुलस्यैकाकिनोऽपि दत्तासि मे कथं पित्रा ? ॥ इत्यन्यदा रहसि तां, रमयन् पप्रच्छ नृपतिसुतः ॥ १९९॥ सावादीज्जनको मे, वसन्तपुरराजशबरसेनसुतः ॥ उन्मीलितः स्वराज्या-द्गोत्रिभिरागादिमां पल्लीम् ॥२००॥ भिल्लान् विधाय वशगानवत्यान् सबलवाहनस्तिष्ठन् ॥ ग्रामादिलुण्टनैः स्वं पुष्णाति परिच्छदं तातः ॥ २०१॥ तनयचतुष्कस्योपरि, पितुरिह वसतः सुतास्म्यहं जाता ॥ देव्यां श्रीमत्यां सुर-वल्लीव सुमेरुवसुधायाम् ॥ २०२ ॥ मां प्राप्तयौवनां चावदत् पिता मम नृपा द्विषो निखिलाः, ॥ तदिहस्था वीक्ष्य वरं, निवेदये, मनोऽभीष्टम् ॥२०३॥ पश्याम्यखिलान् पान्थांस्ततोऽन्वहमिह स्थिता सरस्तीरे ॥ त्वां च प्रापं सुरतरु-मिव दुष्प्रापं प्रचुरपुण्यैः ।। २०४ ॥ इति किंचिदनापृच्छ्या-ऽपितास्म्यहं
UTR-2
॥१५॥