SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य यनसूत्रम् ।। १४९ ।। ब्रह्मसुतः सम्यगवालोकयद्यावत् ॥१६१ ॥ उद्बद्धांघ्रेर्धूमं पिबतः कस्यापि तावदतिपीनम् ॥ दृष्ट्वा कबन्धमुच्चै-रवापदनुतापसन्तापम् ॥ १६२॥ निर्मन्तुरपि हतोऽयं, हा ! विद्यासाधको मया कश्चित् ॥ तन्मां क्रीडारसिकं, धिगिति निनिन्दायमात्मानम् ॥१६३॥ पुरतो गच्छंश्चैकं प्रासादं सप्तभूमिकमपश्यत् ॥ अतिनन्दनेन परितः परीतमुद्यानवलयेन ॥१६४॥ साक्षाद्दिवीव तस्मि - | नारूढो निर्जरीमिव सुरूपाम् ॥ कुवलयदलविपुलाक्षी-मद्राक्षीत्कन्यकामेकाम् ॥१६५॥ सोऽथ शुभे ! कासि त्वं, तिष्ठसि वा कथमिहेत्यपृच्छत्ताम् ? ॥ धृतसाध्वसा ततः सा ऽप्यदोऽवदद्गद्गदैर्वचनैः ॥ १६६ ॥ वृत्तान्तोऽस्ति महान्मे, तद्वद कोऽसि त्वमिह किमायासीः ? ॥ इति तद्गिरा स मुदितो, वचनेनायोजयद्वदनम् ॥१६७॥ पाञ्चालपतेर्ब्रह्म-प्रभोः सुतो ब्रह्मदत्तनामाहम् ॥ इति सोऽवादीद्यावमुदिता सा तावदुत्तस्थौ ॥ १६८ ॥ नयनाञ्जलितो गलितैः सा प्रमदा प्रमदबाष्पसलिलभरैः ॥ रचयन्ती पाद्यमिव, न्यपतच्च तदङ्घ्रिनलिनयुगे ।। १६९॥ अत्राणयात्र मयका, दिष्ट्या शरणं शरण्य ! लब्धस्त्वम् ॥ इति च वदन्ती रुदन्ती, सुदती साश्वासी भूपभुवा ॥ १७० ॥ पृष्टा च का त्वमिति सा प्रोचेऽहं पुष्पचूलभूजानेः ॥ त्वन्मातुलस्य तनया, तुभ्यं दत्तास्मि पुष्पवती ॥ १७१ ॥ परिणयदिनोत्सुकां रम- माणामारामदीर्घिकापुलिने ॥ हृत्वाऽन्येद्युर्विद्या धराधमो मामिहानैषीत् ! ॥ १७२ ॥ कालमियन्तं बन्धुजन - विरहदावाग्नितप्तगात्राहम् ।। त्वद्दृष्ट्या मृतवृष्ट्या, क्लिन्ना निर्वापिताद्य विभो ! ॥ १७३ ॥ क्व गतोऽस्ति स मे रिपुरिति, पृष्टा सा नृपसुतेन पुनरवदत् ॥ तेन किल पठितसिद्धा ऽर्पितास्ति मे शाङ्करी विद्या ॥ १७४॥ सा हि स्मृता विधत्ते, परिच्छदीभूय कृत्यमखिलमपि ॥ विनयत्युपद्रवं मे पृष्टा चाख्याति तद्द्वार्त्ताम् ॥ १७५ ॥ तां पृष्ट्वेदं वच्मीत्युक्त्वा स्मृता च तां पुनः UTR-2 अध्य. १३ ॥ १४९ ॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy