SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ अध्य.१३ उत्तराध्ययनसूत्रम् ॥१४६ ॥ द्विक्रोशां च सुरङ्गा - मचीखनज्जतुगृहं यावत् ॥११६॥ वार्तां तां च छन्नं, न्यवेदयत् पुष्पचूलभूपतये ॥ सोऽपि ततो दासेरी, प्रैषीद्दुहितुः पदे रुचिराम् ॥११७॥ भूषणभृतेति सुपरि-च्छदेति तां नृपसुतां जनो मेने ॥ उत्तेजिता मणियुता, कनकमिवाभाति रीतिरपि ॥११८॥ गणिकाप्रेमेव मनो-बाह्यं कृत्वा महोत्सवं चुलनी ॥ तामथ पुरे प्रविष्टां, व्यवाहयद्ब्रह्मदत्तेन ॥११९॥ लोकं विसृज्य तनयं, प्रैषीदथ सस्नुषं जतुगृहे सा ॥ सोऽपि वधु-वरधनुयुग, विसृष्टतन्त्रो ययौ तस्मिन् ॥ १२०॥ तस्य च गतेऽर्द्धरात्रे, वार्ताभिः सचिवसुनुरचिताभिः। तत्राज्वलयज्ज्वलनं, जतुवेश्मनि निजनरैश्चलनी ॥ १२१ ॥ दीर्घ-चूलन्योरपयश, इव धूमो व्यानशेऽथ भूवलयम् ॥ तत्स्पर्द्धयेव परित- स्तत्सदनं व्यापदनलोऽपि ॥१२२॥ सम्भ्रान्तोऽथ कुमारः, किमेतदिति मन्त्रिनन्दनमपृच्छत् ॥ सोऽप्यब्रवीदिदं खलु, चुलनीदुश्चेष्टितं निखिलम् ॥१२३॥ सत्रं यावत्पित्रा, तदिह सुरङ्गा कृतास्ति पातुं त्वाम् ॥ तद्वारमितः प्रविश, प्रकाश्य पाणिप्रहारेण ॥१२४ ॥छन्नमुदन्तममुं मम, पिता न्यवेदयदतस्तव श्वसुरः ॥ प्रैषीद्दासीमेनां तत् प्रतिबन्धं विमुंचास्याः ॥१२५॥ तेनेत्युक्तो नृपभू-भूपुटमास्फोट्य पाणिघातेन ।। सुहृदा समं सुरंगां, विवेश योगीव भूविवरम् ॥ १२६॥ प्राप्तौ च सुरंगान्ते, तुरगावारुह्य मन्त्रिणा दत्तौ ॥ तौ जग्मतुः कुमारी, पंचाशद्योजनानि द्राक् ॥१२७।। तत्र च विहाय वाहौ, गुरुमार्गातिक्रमश्रमेण मृतौ ॥ क्रोष्टकसंज्ञमगातां, ग्रामं तौ पादचारेण ॥१२८॥ स्माहाथ भूपभूरिति, मां पीडयतः सखे ! क्षुधोदन्ये ॥ क्षणमिह तिष्ठ स्वामि - नित्यूचे तं च सचिवसुतः ॥१२९॥ किंचिच्च विचार्य दिवाकीर्ति ग्रामात्ततः समाकार्य ॥ तौ वपनमकारयतां, चूडामात्रं त्वधारयताम् ॥१३०॥ सन्ध्याभ्राणीव रवि- श्वेतरुची धातुरक्तवस UTR-2 ॥१४६॥ १- पित्तलम्
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy