SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य यनसूत्रम् ।। १४३ ।। मतुलम् ॥ तस्या नलिनास्यायाः, कायस्पर्शस्य का वार्ता ? ॥ ७१ ॥ अन्तः पुरमन्तः पुरयुक्ते, राजनि गतेऽथ तौ नत्वा ॥ सम्भूतमुनिर्विदधे, निदानमिति कामरागान्धः ॥ ७२ ॥ अतिदुष्करस्य यदि मे, तपसः स्यात्फलममुष्य किमपि तदा ॥ स्त्रीरत्नस्य स्वामी, भूयासं भाविनि भवेऽहम् ॥ ७३ ॥ तच्च श्रुत्वा चित्रो, दध्यौ मोहस्य दुर्जयत्वमहो ! ॥ विदितागमोऽपि निपतति, यदयं संसारवारिनिधौ ॥ ७४॥ तद्बोधयाम्यमुमिति, प्रोचे चित्रः करोषि किं ? भ्रातः ! ॥ तपसोऽमुष्मात्किमिदं कामयसे तृणमिव द्युमणेः ? ।।७५।। क्षणिकाक्षणिकान् कांक्षति, भोगानपहाय निर्वृतिसुखं यः । स हि काचसकलमुररीकरोति सुररत्नमपहाय ! ॥ ७६ ॥ तद्दुः खनिदानमिदं, मुंच निदानं विमुह्यसि कृतिन् ! किम् ? ॥ इत्युक्तोऽपि स मुमुचे, न निदानं धिग् विषयतृष्णाम् ॥ ७७॥ पूर्णायुष्क, सौधर्मे निर्जरावजायेताम् ॥ चित्रस्ततश्चयुतोऽभू-दिभ्यसुतः पुरिमतालपुरे ॥ ७८ ॥ सम्भूतोऽपि च्युत्वा, काम्पील्यपुरे महभिरुचिरे ॥ चुलनीकुक्षिप्रभवो ब्रह्मनृपस्याभवत्तनयः ॥ ७९ ॥ तस्य चतुर्दशसुस्वप्नसुचितागामिसम्पदो मुदितः ॥ विदधे सोत्सवमभिधां ब्रह्मनृपो ब्रह्मदत्त इति ॥८०॥ ववृधे सोऽथ कुमारः, सितपक्षशशीव शुभकलाशाली ॥ जगदानन्दं जनयन् वचोऽमृतेनातिमधुरेण ॥ ८१ ॥ अभवन् वयस्य भूपा श्चत्वारो ब्रह्मणोऽथ तेष्वाद्यः ॥ कटकः काशीशोऽन्यः, कणेरुदत्तो गजपुरेशः ॥ ८२ ॥ दीर्घश्च कोशलेशश्चम्पानाथश्च पुष्पचूलनृपः । सामान्यमिव व्यक्तिषु तेषु स्नेहोऽभवद्व्यापि ॥८३॥ पञ्चापि ब्रह्माद्या - स्तेऽन्योन्यं विरहमक्षमाः सोढुम् ॥ एकैकपुरे न्यवसन्, प्रतिवर्षं संयुतः क्रमशः ॥८४॥ काम्पील्यपुरेऽन्येद्युः, सममायातेषु तेषु परिपाट्या | ब्रह्मनृपस्य कदाचिच्छिरोव्यथा दुस्सहा जज्ञे ॥८५॥ जातद्वादशवर्षं न्यस्यांके ब्रह्मदत्तमथ UTR-2 अध्य. १३ ॥ १४३ ॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy