________________
अध्य.१३
उत्तराध्ययनसूत्रम् ॥१४२ ॥
श्रुत्वा ॥ इत्यूचे भ्रातस्त्यज, रोषमिमं चरणवनदहनम् ॥५६॥ देशोनपूर्वकोट्या, यदर्जितं भवति विमलचारित्रम् ॥ तदपि हि कषायकलुषो, हारयति यतिर्मुहूर्तेन ॥५७॥ सुलभा हि बालसङ्गा-दाक्रोशाघातमरणधर्मगमाः ॥ एषु च यथोत्तरस्याभावे मनुते मुनिर्लाभम् ॥ ५८॥ अपकृतिकारिषु कोपः, क्रियते चेत्कोप एव स क्रियताम् ॥ यो हरति धर्मवित्तं, दत्ते चानन्तदुःखभरम् ॥ ५९॥ इत्यादिचित्रवाक्यैः, श्रुतानुगामिभिरशामि तत्कोपः॥ पाथोधरपाथोभि - गिरिदावानल इव प्रबलः ॥६०॥ तं चोपशान्तमनसं, प्रणम्य लोका ययुनिजं स्थानम् ॥ तौ च श्रमणौ जग्मतु-रुद्यानं दध्यतुश्चैवम् ॥ ६१॥ आहारार्थं प्रतिगृह - मटद्भिरासाद्यते व्यसनमुच्चैः ॥ गात्रं चैतद्गत्वर-माहारेणापि कृतपोषम् ॥६२॥ तत्कृतसंलेखनयो-राहारैरावयोः कृतमिदानीम् ॥ इति तौ चतुर्विधाहारमनशनं चक्रतुः कृतिनौ ॥६३॥ कः पर्यभून्मयि नृपे, सति यतिमिति पृच्छतो जनान् राज्ञः ॥ केनाप्यूचे नमुचि - स्तमथ नृपोऽबन्धयत्कुपितः ॥ ६४॥ पुनरप्येवं माऽन्यो, मान्यानपमानयत्विति महीमान् ॥ पुरमध्येनानैषी-दुपमुनि तं दस्युमिव बद्धम् ॥ ६५॥ तौ चावन्दत भूपो-ऽङ्कुरयन्निव मेदिनीं मुकुटकिरणैः ॥ तं चानन्दयतां चारु धर्मलाभाशिषा श्रमणौ ॥६६॥ लभतामपराधी वः, स्वकर्मफलमयमिति ब्रुवन्नृपतिः ॥ शमिनोरदर्शयदथोपस्थितमरणं नमुचिसचिवम् ॥६७॥ मोक्तव्य एव राजन्नयमित्युदितस्ततो नृपस्ताभ्याम् ॥ निर्वास्य पुरादमुच-द्गुरुवचनाद्वध्यमपि तं द्राक् ॥ ६८॥ तौ नन्तुमथायासीत्स्त्रीरत्नं चक्रिण: सुनन्दाख्या ॥ देवीभिरिवेन्द्राणी, वृता सपत्नीभिरखिलाभिः॥ ६९॥ तस्याश्च प्रणताया, वेणिलतास्पर्शमनुभवन् सद्यः ॥ सम्भूतोऽभूद्रक्तो - ऽनङ्गस्यापि प्रबलताहो ! ।। ७०॥ दध्यौ चैवं यस्या, वेणिस्पर्शोऽपि सृजति सुख
UTR-2
॥१४२॥