________________
अध्य. १२
उत्तराध्ययनसूत्रम् ।। १२९ ॥
मूलम्- पुट्विं च इण्डिं च अणागयं च, मणप्पओसो न मे अस्थि कोई ।
जक्खा हु वेआवडिअं करन्ति, तम्हा हु एए निहया कुमारा ॥ ३२ ॥ व्याख्या-पूर्वं च पुरा, इदानीञ्चाधुना अनागते च भविष्यति काले, मन:प्रद्वेषो न मे अस्ति, उपलक्षणत्वादासीद्भविष्यति च कोऽपीत्यल्पोपि । तर्हि कथममी ईदृशा जाता:? इत्याह-यक्षाः 'हुरि ति' यस्माद्वैयावृत्त्यं कुर्वन्ति, तस्मात् हुरवधारणे, ततस्तस्मादेव हेतो एते प्रत्यक्षा निहताः कुमाराः, न तु मम प्रद्वेषोऽत्र हेतुरिति सूत्रार्थः ॥ ३२ ॥ ततस्तद्गुणाकृष्टचित्ता उपाध्यायादय इदमाहुः
मूलम्-अत्थं च धम्मं च विआणमाणा, तुब्भे णवि कुप्पह भूइपण्णा ।
तुब्भं तु पाए सरणं उवेमो, समागया सव्वजणेण अम्हे ॥ ३३ ॥ व्याख्या- अर्थं च शास्त्राणामभिधेयं, धर्म च यतिधर्म क्षान्त्यादिकं विजानन्तो विशेषेणावगच्छन्तो यूयं नापि * नैव कुप्यथ, 'भूइपण्ण त्ति' भूतिर्मङ्गलं १ वृद्धिः २ रक्षा वेति वृद्धाः ततो भूतिर्मङ्गलं सर्वमङ्गलोत्तमत्वेन, वृद्धिर्वा वृद्धि
विशिष्टत्वेन, रक्षा वा सर्वप्राणिरक्षकत्वेन, प्रज्ञा बुद्धिर्येषां ते भूतिप्रज्ञाः, अत एव तुब्भं तु त्ति' युष्माकमेव पादौ शरणं उपेम: | स्वीकुर्मः समागताः सर्वजनेन वयमिति सूत्रार्थः ॥ ३३ ॥ तथामूलम् - अच्चेमु ते महाभाग!, न ते किंचि न अच्चिमो । भुंजाहि सालिमं कूर, नाणावंजणसंजुअं ॥३४॥
UTR-2
॥१२९॥