SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययनसूत्रम् ।। १२६ ।। कुर्वतो निराकुर्वन्तीति सूत्रार्थः ॥ २४ ॥ कथं निवारयन्तीत्याह मूलम्-ते घोररूवा ठिअ अंतलिक्खे, असुरा तहिं तं जणं तालयंति । ते भिन्नदेहे रुहिरं वमंते, पासित्तु भद्दा इणमाहु भुज्जो ॥ २५ ॥ व्याख्या- ते यक्षा घोररूपा रौद्राकारधारिणः 'ठिअ त्ति' स्थिता अन्तरिक्षे नभसि असुरा आसुरभावान्वितत्वात् स्मिन् यज्ञपाटे तं उपद्रवकरं जनं ताडयन्ति, ततश्च तान् कुमारान् भिन्नदेहान् विदारिताङ्गान् यक्षप्रहारैरिति गम्यं, तथा रुधिरं तो दृष्ट्वा भद्रा इदं वक्ष्यमाणं 'आहु त्ति' वचनव्यत्ययादाह ब्रूते भूयः पुनरिति सूत्रार्थः ॥ २५ ॥ तद्यथा-६ल्म् - गिरिं नहेहिं खणह, अयं दंतेहिं खायह । जायतेअं पाएहिं हणह, जे भिक्खुं अवमन्नह ॥ २६ ॥ व्याख्या - गिरिं नखैः खनथ, इह सर्वत्रेवार्थो द्रष्टव्यस्ततः खनथेव खनथ, तथा अयो लोहं दन्तैः खादथ, जाततेजसं न पादैर्हन्यथ ताडयथ, ये यूयं भिक्षु प्रक्रमादेनं अवमन्यध्वे अवधीरयथ, अनर्थफलत्वाद्भिक्ष्वपमानस्येति सूत्रार्थः ॥ कथमिदमित्याह- I मूलम् - आसीविसो उग्गतवो महेसी, घोरव्वओ घोरपरक्कम अ । अगणि व पक्खंद पयंगसेणा, जे भिक्खुअं भत्तकाले वह ॥ २७ ॥ UTR-2 अध्य. १२ ॥१२६ ॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy