SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ अध्य. १२ उत्तराध्ययनसूत्रम् ॥१२५॥ व्याख्या- 'एसो हु सो त्ति' एष एव स उग्रतपा अत एव महात्मा जितेन्द्रियः संयतो ब्रह्मचारी च, यो 'मे त्ति' मां तदा नेच्छति दीयमानां पित्रा जनकेन स्वयं आत्मना न त्वन्यप्रेषणादिना कौशलिकेन राज्ञेति सूत्रार्थः ॥ २२ ॥ इत्थं निःस्पृहतामुक्त्वा पुनर्माहात्म्यमाह मूलम्- महाजसो एस महाणुभागो, घोरव्वओ घोरपरक्कमो अ । मा एअं हीलह अहीलणिज्जं, मा सव्वे तेएण भे निद्दहिज्जा ॥ २३ ॥ व्याख्या-महायशा एष मुनिर्महानुभागोऽतिशयाचिन्त्यशक्तिः, घोरवतो धृतदुर्धरमहाव्रतः, घोरपराक्रमश्च कषायादिवैरिजयम्प्रति रौद्रसामर्थ्यः, यतश्चायमीदृशस्ततो मा एनं मुनिं हीलयत अहीलनीयं, किमिति ? यतो मा सर्वांस्तेजसा तपोमाहात्म्येन भवतो निर्धाक्षीत् भस्मसात्कार्षीत्, अयं हि रुष्टो भस्मसादेव कुर्यादिति भाव इति सूत्रार्थः ।। २३ ॥ तदा च मा भूदस्या वचो विफलमिति यक्षो यच्चक्रे तदाह___ मूलम्-एताई तीसे वयणाई सुच्चा, पत्तीइ भद्दाइ सुभासिआई । इसिस्स वेआवडिअट्ठयाए, जक्खा कुमारे विनिवारयति ॥ २४ ॥ ___व्याख्या- एतानि पूर्वोक्तानि वचनानि तस्याः श्रुत्वा पल्या भार्याया रुद्रदेवपुरोहितस्येति शेषः, भद्रायाः सुभाषितानि सूक्तानि वचनानीति योज्यते, ऋषेवैयावृत्त्यार्थं यक्षा यक्षपरिवारस्य बहुत्वाद्बहुवचनं, कुमारान् विनिवारयन्ति, उपद्रवान् UTR-2 ॥१२५॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy