________________
अध्य. १२
उत्तराध्ययनसूत्रम् ॥१२२॥
न्माधुकरी वृत्ति-मपि म्लेच्छकुलादपि ॥ एकान्नं नैव भुञ्जीत, बृहस्पतिसमादपि ॥१॥" ततस्तान्येव मुनिलक्षणानि क्षेत्राणि सुपेशलानीति सूत्रार्थः ॥ १५ ॥ इत्थमध्यापकं यक्षेणाधिक्षिप्तं वीक्ष्य तच्छात्राः स्माहुः
मूलम्-अज्झावयाणं पडिकूलभासी, पभाससे किं न सगासि अम्हं ।
अवि एअं विणस्सउ अन्नपाणं, न य णं दाहामु तुमं निअंठा ॥ १६ ॥ व्याख्या- अध्यापकानां उपाध्यायानां प्रतिकूलभाषी सन् त्वं प्रभाषसे प्रकर्षेण ब्रूषे, किमिति क्षेपे, नुरित्यक्षमायां, | ततश्च धिग् भवन्तं, न वयं क्षमामहे यदेवं भवान् ब्रूते सकाशे पार्श्वेऽस्माकम् । अपिः सम्भावने, एतत्प्रत्यक्ष विनश्यतु कुथितादिभावं प्राप्नोतु अन्नपानं, न च नैव ‘णं' वाक्यालङ्कारे 'दाहामु त्ति' दास्यामस्तव निर्ग्रन्थ ! निष्किञ्चन ! गुरु प्रत्यनीको हि भवानिति भाव इति सूत्रार्थः ॥ १६ ॥ यक्ष स्माह
मूलम्-समिईहिं मज्झं सुसमाहिअस्स, गुत्तीहिं गुत्तस्स जिइंदिअस्स ।
जड़ मे न दाहित्थ अहेसणिज्जं, किमज्ज जण्णाण लहित्थ लाभं ? ॥ १७ ॥ व्याख्या-समितिभिर्यासमित्यादिभिर्मह्यं सुसमाहिताय सुष्ठसमाधिमते, गुप्तिभिर्मनोगुप्त्यादिभिर्गुप्ताय, जितेन्द्रियाय, यदि मे मां, पूर्वोक्त मज्झं ति 'पदस्य व्यवहितत्वात्युनमें इति ग्रहणमदुष्ट, न दास्यथ, अथेत्युपन्यासे, एषणीयं एषणाविशुद्धमन्नादि तर्हि किं ? न किञ्चिदित्यर्थोऽद्य यज्ञानां 'लहित्थत्ति' सूत्रत्वाल्लप्स्यध्वे प्राप्स्यथ ? लाभं पुण्यप्राप्तिरूपं ।
विशुद्धमन्नादिन पूर्वोक्त मज्झं ति पदस्य सुसमाहिताय सुष्वसमा
UTR-2
॥१२२॥