SearchBrowseAboutContactDonate
Page Preview
Page 125
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य यनसूत्रम् ।। १२३ ।। पात्रदानादेव हि विशिष्टपुण्यप्राप्तिरन्यत्र तु तादृशफलाभावाद्दीयमानस्य हानिरेव । यदुक्तं " दधिमधुघृतान्यपात्रे, क्षिप्तानि यथाशु नाशमुपयान्ति ॥ एवमपात्रे दत्तानि, केवलं नाशमुपयान्ति ॥ १ ॥” इति सूत्रार्थः ॥ १७ ॥ एवं तेनोक्ते यदध्यापकः स्माह तदाहमूलम् - के इत्थ खत्ता उवजोइआ वा, अज्झावया वा सह खंडिएहिं । अंतु दंडेण फलेण हंता, कंठंमि घित्तूण खलेज्ज जो णं ॥ १८ ॥ व्याख्या - के 'इत्थ त्ति' अत्रास्मिन् स्थाने क्षत्रा: क्षत्रियजातय: 'उवजोइअ त्ति' उपज्योतिषोऽग्निपार्श्ववर्त्तिनो महानसिका इत्यर्थः, अध्यापकाः पाठकाः सर्वत्र वा विकल्पे, 'सहेति' युक्ताः, खण्डिकैः छात्रैः सन्तीति शेषः, ये किमित्याहएतं मुनिं दण्डेन यष्ट्यादिना, फलेन बिल्वादिना, यद्वा दण्डेन कूर्पराभिघातेन, फलेन मुष्टिप्रहारेणेति वृद्धाः, 'हंत त्ति' हत्वा ताडयित्वा ततश्च कण्ठे गले गृहीत्वा 'खलेज्ज त्ति' स्खलयेयुर्निष्काशयेयुः, 'जो त्ति' वचनव्यत्ययात् ये, 'णमिति' वाक्यालङ्कारे इति सूत्रार्थः ॥ १८ ॥ तदा च तत्र यदभूत्तदाह मूलम् - अज्झायाणं वयणं सुणित्ता, उद्धाइआ तत्थ बहू कुमारा । दंडेहिं वेत्तेहिं कसेहिं चेव, समागया तं इसिं तालयंति ॥ १९॥ त्याख्या- अध्यापकानां पाठकानां वचनं श्रुत्वा उद्धाविता वेगेन धावितास्तत्र बहवः कुमाराश्छात्रादयः, ते हि अहो ! क्रीडनकमागतमिति रभसतो दण्डैर्वेशदण्डाद्यैर्वेत्रैर्जलवंशरूपैः कशैश्चैव वध्र्विकारैः समागता' मिलितास्तं ऋषि मुनिं ताडयन्तीति सूत्रार्थः ॥ १९ ॥ तदा च UTR-2 अध्य. १२ ॥ १२३ ॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy