________________
अध्य. १२
उत्तराध्ययनसूत्रम् ॥११७॥
मूलम्-- कयरे तुम इअ अदंसणिज्जे, का एव आसा इह मागओसि।
ओमचेलगा पंसुपिसायभूआ, गच्छ खलाहि किमिह ट्रिओसि ?॥ ७ ॥ व्याख्या-कतरस्त्वं? ( पाठान्तरे च 'को रे' त्वं ? तत्राधिक्षेपे 'रे' शब्दः) 'इअत्ति' इति अमुना प्रकारेणादर्शनीयोऽद्रष्टव्यः | 'का एव त्ति' कया वा आसाइहमागओसि त्ति' प्राकृतत्वादेकारलोपो मकारश्चागमिकस्तत आशया वाञ्छया इह यज्ञपाटे आगतः प्राप्तोऽसि वर्त्तसे ? अवमचेलक! पांशुपिशाचभूत! पुनरनयोहणमत्यन्तनिन्दासूचकं, गच्छ व्रज ‘खलाहि त्ति' देशीभाषया | अपसर अस्मदृष्टिपथादिति शेषः। किमिह स्थितोसि त्वं ? नैवेह त्वया स्थेयमिति सूत्रार्थः ॥ ७ ॥ एवमधिक्षिप्ते साधौ शान्ततया किञ्चिदजल्पति तत्सान्निध्यकारी गण्डीतिन्दुकयक्षो यच्चक्रे तदाहमूलम्- जक्खो तहिं तिंदुअरुक्खवासी, अणुकंपओ तस्स महामुणिस्स।
पच्छायइत्ता निअयं सरीरं, इमाइं वयणाई उदाहरित्था ॥ ८ ॥ व्याख्या- यक्षः 'तहिं ति' तस्मिन्नवसरे इति शेषः, तिन्दुकवृक्षवासी, तिन्दुकवनमध्ये हि महांस्तिन्दुकवृक्षस्तत्रासौ वसति, तस्यैव च तरोरधस्तात्तच्चैत्यं, तत्र स यतिस्तिष्ठतीति वृद्धाः । अनुकम्पकोऽनुकुलप्रवृत्तिः, कस्येत्याह- तस्य हरिकेशबलस्य महामुनेः, प्रच्छाद्य आवृत्य निजकं स्वकीयं शरीरं, मुनिदेह एव प्रविश्य स्वयमनुपलक्ष्यः सन्नित्यर्थः, इमानि वक्ष्यमाणानि वचनानि 'उदाहरित्थ त्ति' उदाहतवानिति सूत्रार्थः ॥ ८ ॥ तान्येवाह
UTR-2
॥११७॥