________________
अध्य. १२
उत्तराध्ययनसूत्रम् ॥११५ ॥
व्याख्या-ईर्या च एषणा च भाषा च उच्चारश्च ईयैषणाभाषोच्चाराः, एकारस्तूभयत्रापि सूत्रेऽलाक्षणिकः। तत्रोच्चार:-पुरीषं, तत् परिष्ठापनमपीहोच्चार उक्तः, उपलक्षणञ्चैतत् प्रश्रवणादिपरिष्ठापनस्य, तद्विषयाः समितयः, सम्यक्प्रवर्तनरूपा ईर्थेषणाभाषोच्चारसमितयस्तासु यतो यत्रवान् । प्राच्यचशब्दस्य भिन्नक्रमत्वादादाननिक्षेपे च पीठफलकादिग्रहणस्थापने च यतः। किम्भूतः सन्नित्याह-संयतः संयमयुक्तः, सुसमाहितः सुष्ठ समाधिमानिति सूत्रार्थः ॥२॥ मूलम्-मणगुत्तो वयगुत्तो, कायगुत्तो जिइंदिओ । भिक्खट्ठा बंभइज्जंमि, जणवाडमुवट्टिओ ॥ ३ ॥
व्याख्या-मनो गुप्तमशुभाध्यवसायेभ्यो निवृत्तमस्येति मनोगुप्तः, एवं वाग्गुप्तः, कायगुप्तश्च, जितेन्द्रियः पुनरस्योपादानमतिशयख्यापकं, 'भिक्खट्ठ त्ति' भिक्षार्थ, 'बंभइज्जंमित्ति' ब्रह्मणां-ब्राह्मणानां इज्या-यजनं यस्मिन् स ब्रह्मज्यस्तस्मिन् 'जण्णवाडंति' यज्ञपाटे उपस्थितः प्राप्त इति सूत्रार्थः ॥ ३॥ तदा च - मूलम्-तं पासिऊणमेज्जंतं, तवेण परिसोसिअं । पंतोवहिउवगरणं, उवहसंति अणारिआ ॥ ४ ॥
व्याख्या-तं बलमुनि 'पासिऊणंति' दृष्ट्वा 'एज्जंतंति' आयान्तं, तपसा षष्ठष्टमादिना परिशोषितं कृशीकृतं, तथा प्रान्तो जीर्णत्वमालिन्यादिना असार उपधिर्व कल्पादिरौधिकः, उपकरणञ्च-दण्डकादि औपग्रहिकं यस्य स प्रान्तोपध्युपकरणस्तं, उपहसन्त्यनार्या अशिष्टा इति सूत्रार्थः ॥ ४॥ कथं पुनरनार्याः कथञ्चोपाहसन्नित्याहमलम-जाईमयपडित्थद्धा, हिंसगा अजिइंदिआ । अबंभचारिणो बाला, इमं वयणमब्बवी ॥ ५ ॥
UTR-2
॥११५॥