SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ अध्य. १२ उत्तराध्ययनसूत्रम् ॥११२॥ तस्तत्रा-ञ्जनपुञ्जद्युतिः फणी ।। जजे द्राक् श्वपचैर्दुष्ट विषोऽयमिति भाषिभिः ॥ २८ ॥ क्षणान्तरे च तत्रागा-नागो दीपकजातिजः ॥ मुमुचे स तु चाण्डालै-निर्विषोऽयमिति स्वयम् ॥ २९ ॥ तन्निरीक्ष्य बलो दध्यौ, स्वदोषैरेव जन्तवः ॥ लभन्ते विपदं स्वीयगुणैरेव च सम्पदम् ॥ ३० ॥ सदोषत्वादेव सर्वे, बाधन्ते बन्धवोऽपि माम् ।। त्यज्यते मलवत्प्राज्ञै-र्दोषवानङ्गजोऽपि हि ॥ ३१ ॥ मारितः सविषः सर्पो, निर्विषस्तु न मारितः ॥ तद्दोषविषमुत्सृज्य, निर्विषत्वं श्रयाम्यहम् ॥ ३२ ॥ ध्यायन्नित्यादि तत्कालं, प्राप्तो जातिस्मृतिं बलः ॥ नरदेवभवौ प्राच्यौ, स्मृत्वा संवेगमासदत् ॥ ३३ ॥ अहो ! मदस्य दुष्टत्वमिति चान्तर्विभावयन् ॥ मुनीनामन्तिके धर्म, श्रुत्वा व्रतमुपाददे ॥ ३४ ॥ तप्यमानस्तपस्तीव्र, विहरन् सोऽन्यदा ययौ ॥ वाराणसी पुरी धर्मविहङ्गममहाद्रुमः ॥ ३५ ॥ तत्राभूत्तिन्दुकोद्याने, गण्डीतिन्दुकयक्षराट् ॥ तमनुज्ञाप्य तच्चैत्ये, तस्थौ स्वस्थमना मुनिः ॥ ३६ ॥ तञ्च प्रेक्ष्य गुणाम्भोधिं, यक्षस्तत्रान्वरज्यत ॥ परोऽपि ध्रियते हार, इव चारुगुणो हदि ॥ ३७ ॥ सेवमानो मुनिं तञ्चा-निशं हंस इवाम्बुजम् ।। कदाचिदपि नान्यत्र, यक्षराजो जगाम सः ॥ ३८ ॥ तत्रायातोऽन्यदा यक्षः, कश्चिदन्यवनस्थितः ॥ नाधुना दृश्यसे किं त्वमिति पप्रच्छ तिन्दुकम् ॥ ३९ ॥ महात्मानममुं साधु, सेवे मित्राहमन्वहम् ॥ इति सम्प्रति तेऽभ्यर्णं, नागच्छामीति सोऽप्यवक् ॥ ४० ॥ सोऽथ तच्चरितं वीक्ष्य, सम्बुद्धस्तिन्दुकं जगौ ॥ कृतार्थस्त्वं यदुद्याने, वसत्येष महामुनिः ॥४१॥ ममोद्यानेऽपि यतयः, सन्ति भूयांस ईदृशाः ॥ तदेहि तत्र गच्छावो भजावस्तानपि क्षणम् ॥ ४२ ॥ तिन्दुकोऽथ ययौ तेन, यक्षेण सह तद्वनम् ॥ विकथानिस्तांस्तांश्च, निरीक्ष्यैवमभाषत ।। ४३ ॥ स्त्रीभक्तराजदेशानां, जायन्त इह सङ्कथाः ।। रम्यं महर्षिणा तेन, यामस्तिन्दुकमेव तत् ॥ ४४ ॥ सुकर UTR-2 ॥११२॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy