SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य यनसूत्रम् ॥ १११ ॥ ययौ स्वयम् ॥ तुषारशीतलस्पर्शं तञ्च वीक्ष्येत्यचिन्तयत् ॥ ११ ॥ पापेन पापकर्मेदं, किमहो विहितं मया ! ॥ करिषाग्निसमस्पर्शे मार्गेऽसौ यत्प्रवेशितः ॥ १२ ॥ अहो ! अस्य तपः शक्ति -र्यदध्वा तादृशोऽप्यसौ । सुधारसैः सिक्त इव, प्राप शैत्यं वचोतिगम्! ॥१३॥ तस्मान्महाप्रभावोऽयं, महात्मा श्रमणाग्रणीः ॥ वन्दनीयो जगद्वन्द्यः, शमामृतमहोदधिः ॥ १४ ॥ इति ध्यात्वा नवाम्भोदसिक्तस्तापमिवाचलः ॥ उद्गिरन् स्वमनाचारमनमत्तं मुनिं द्विजः ॥ १५ ॥ ततस्तस्मै शंखसाधुः, साधुधर्ममुपादिशत् ॥ तदाकर्ण्योरुवैराग्यः, पर्यव्राजीत्पुरोहितः ।। १६ ।। जातिरूपमदौ चक्रे, स व्रतं पालयन्नपि ॥ मदो हि प्राणिनां मत्त - गजेन्द्र इव दुर्जयः ॥ १७ ॥ तौ च प्रान्तेऽप्यनालोच्य, मदौ मृत्वा दिवङ्गतः ॥ समं सुरीभिर्बुभुजे, भोगान् पुण्यद्रुपल्लवान् ॥ १८ ॥ ( इतश्च ) मृतगङ्गातीरवासी, श्वपचानामधीश्वरः । बलकोट्टाख्यजातीनां बलकोट्टाभिधोऽभवत् ॥ १९ ॥ तस्याभूतामुभे गौरी-गान्धारीसंज्ञके प्रिये ॥ सोऽथ देवश्च्युतः स्वर्गा--द्गौर्याः कुक्षाववातरत् ॥ २० ॥ वसन्तसङ्गसम्भूत - प्रभूतनवपल्लवम् ॥ स्वप्ने गरी तदाऽपश्य-त्सहकारमहीरुहम् ॥ २१ ॥ तथा पृष्टः स्वप्नफल- मित्यूचे स्वप्नपाठकः ॥ स्वप्नेनानेन भद्रे ! त्वं, सुतं श्रेष्ठमवाप्स्यसि ॥ २२ ॥ साथ तुष्टा दधौ गर्भ- मर्भञ्च सुषुवे क्रमात् ॥ बलकोट्टस्ततस्तस्य बल इत्यभिधां व्यधात् ॥ २३ ॥ स हि जातिमदाप्राच्या-ल्लेभे जन्माधमे कुले ॥ रूपदर्पाच्च वैरूप्यं, स्वेषामपि विषादकृत् ! ॥ २४ ॥ स च भण्डनशीलोऽन्या- सहनः कटुवाक्पटुः ॥ उद्वेजकोऽभूत्सर्वेषां वर्धमानो विषद्रुवत् ॥ २५ ॥ स्वजनेष्वन्यदाऽऽपान-गोष्ठीस्थेषु मधूत्सवे ॥ डिम्भरूपैः समं भण्ड- चेष्टां चक्रे मुहुर्बलः ॥ २६ ॥ ततः स सर्वैरापाना - भोजनादिव कुन्तलः ॥ बहिष्कृतो बलो बालो, बाढं दुरमनायत ॥ २७ ॥ तदा च निर्ग UTR-2 अध्य. १२ ॥ १११ ॥
SR No.600339
Book TitleUttaradhyayanam Sutram Part 02
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages386
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size27 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy