________________
अध्य. ११
उत्तराध्ययनसूत्रम् ॥१०७॥
आयत्तं, तं पुरिसं आयरेण रक्खेह । न हु तुंबंमि विणटे, अरया साहारया हुँति ॥१॥"त्ति सूत्रार्थः ॥ २६ ॥ INI मूलम्-- जहा सा दुमाण पवरा, जंबू नाम सुदंसणा । अणाढिअस्स देवस्स, एवं भवइ बहुस्सुए ॥ २७ ॥
व्याख्या-- यथा सा द्रमाणां प्रवरा जम्बूर्नाम्नाभिधानेन सुदर्शना, न हि यथेयममृतफला देवाद्याश्रयश्च तथान्यः कोऽपि द्रुमोऽस्ति, द्रुमत्वं फलव्यवहारश्चास्यास्तत्प्रतिरूपतयैव, वस्तुतस्तु पार्थिवतयोक्तत्वात्, सा च कस्येत्याह-अनादृतस्य अनादृतनाम्नो देवस्य जम्बूद्वीपाधिपतेर्व्यन्तरसुरस्य आश्रयतया सम्बन्धिनी, एवं भवति बहुश्रुतः । सोऽपि हि अमृतफलोपमश्रुतान्वितो देवानामपि पूज्यतयाभिगम्यः शेषगुमोपमसर्वसाधुषु च प्रवर इति सूत्रार्थः ।। २७॥ मूलम्--जहा सा नईण पवरा, सलिला सागरंगमा । सीआ नीलवंतप्पवहा, एवं भवइ बहुस्सुए ॥ २८ ॥
व्याख्या-- यथा सा नदीनां प्रवरा सलिला नदी सागरं समुद्रं गच्छतीति सागरगमा समुद्रपातिनी न तु क्षुद्रनदीवदन्तरा विशीर्यते इत्यर्थः। शीता नाम्नी नीलवान्मेरोरुत्तरदिशि वर्षधरस्ततः प्रवहतीति नीलवत्प्रवहा, एवं भवति बहुश्रुतः। सोऽपि हि सरित्समानामन्यमुनीनां वरेण्यो निर्मलजलकल्पश्रुतज्ञानान्वितः सागरदेश्यां मुक्तिमेव गच्छति, तदर्हानुष्ठान एव तस्य प्रवृतेः। न हि तस्य विवेकिनो देवत्वादिवाञ्छा, तथा कथमस्यान्तरावस्थानं स्यात् ? तस्य च महाभागस्य नीलवत्कल्पादुच्छ्रितोच्छ्रितकुला| देव प्रसूतिरिति सूत्रार्थः ॥ २८ ॥ मूलम्-- जहा से नगाण पवरे, सुमहं मंदरे गिरी । नाणोसहिपज्जलिए, एवं भवइ बहुस्सुए ॥ २९ ॥
UTR-2
॥१०७॥