________________
अध्य. ११
उत्तराध्ययनसूत्रम् ॥१०५॥
व्याख्या--यथा स चतुर्भिक्ष्यगजरथनरात्मकैः सैन्यैरन्तः शत्रुविनाशरूपो यस्य स तथा, चक्रवर्ती षट्खण्डभरताधिपो महर्द्धिको दिव्यलक्ष्मीवान्, चतुर्दश च तानि रत्नानि च चतुर्दशरत्नानि, तानि चामूनि' सेणावई गहावई, पुरोहिय गय तुरय वड्डई इत्थी । चक्कं छत्तं चम्म, मणि कागिणि खग्ग दंडो अ ॥१॥ त्ति" तेषामधिपतिः- स्वामी चतुर्दशरत्नाधिपतिः ।
एवं भवति बहुश्रुतः, सोऽपि हि दानादिभिश्चतुर्भिर्धमैरन्तः कर्मवैरिणामस्येति चतुरन्तः, ऋद्धयश्चामर्षोंषध्याद्या महत्य 3 एवास्य भवन्ति, सम्भवन्ति च चतुर्दशरत्नोपमानि पूर्वाणि तस्येति सूत्रार्थः ॥ २२ ॥ मूलम्-जहा से सहस्सक्खे, वज्जपाणी पुरंदरे । सक्के देवाहिवइ, एवं भवइ बहुस्सुए ॥२३॥
व्याख्या यथा सहस्राक्षः सहस्रलोचनः, कथमिति चेदुच्यते, इन्द्रस्य हि पंच मन्त्रिशतानि तन्नेत्राणां च सहस्रं इन्द्रकार्य एव व्याप्रियते इति, यद्वा यदन्ये नेत्राणां सहस्रेण पश्यन्ति तदसौ द्वाभ्यां नेत्राभ्यां साधिकं पश्यतीति सहस्राक्ष इत्युच्यते, इति सम्प्रदायः । तथा वज्र-प्रहरणविशेषः पाणावस्येति वज्रपाणिः, लोकोक्त्या च असुराणां पूर्दारणात् पुरन्दरः, शक्रो देवाधिपतिरेवं भवति बहुश्रुतः । सोऽपि श्रुतज्ञानेन सकलातिशयनिधानेन लोचनसहस्रेणेव जानीते, इदृशस्य च प्रशस्यलक्षणतया वजलक्षणमपि पाणौ सम्भवतीति वज्रपाणिः, पूः शरीरमप्युच्यते तच्च दुस्तपतपोनुष्ठानेन दारयति कृशीकरोतीति पुरन्दरः, दृढधर्मतया चायं सुरैरपि पूज्यत इति तत्पतिरप्युच्यत इति सूत्रार्थः॥ २३ ॥
UTR-2
॥१०५॥