________________
उत्तराध्य
यनसूत्रम् ॥ १०० ॥
व्याख्या -अथ पंचदशभिः स्थानैः सुष्ठु शोभनो विनीतो विनयान्वितः सुविनीत इत्युच्यते, तान्येवाह- 'नीआवित्तीत्ति' नीचमनुद्धतं यथा स्यादेवं वर्तत इत्येवंशीलो नीचवर्ती, गुरुषु न्यग्वृत्तिमान् । यदुक्तं-- "नीअं सिज्जं गई ठाणं, नीयं च आसणाणि अ ॥ नीअं च पाए वंदिज्जा, नीअं कुज्जा य अंजलिं ॥ १ ॥ " तथा न चपलोऽचपलस्तत्र चपलो गतिस्थानभाषाभावभेदाच्चतुर्धा । तत्र गतिचपलो द्रुतद्रुतचारी, स्थानचपलो यस्तिष्ठन्नपि हस्तादिभिश्चलनेवास्ते, भाषाचपलोऽसदसभ्यासमीक्ष्यादेशकालप्रलापिभेदाच्चतुर्धा । तत्रासदविद्यमानमस्ति खपुष्पमित्यादि, असभ्यं खरपरुषादि, असमीक्ष्यानालोच्य प्रलपन्तीत्येवंशीला असदसभ्यासमीक्ष्यप्रलापिनस्त्रयः, अदेशकालप्रलापी तु चतुर्थो योऽतीते कार्ये वक्ति, यदीदं तत्र देशे काले वाऽकरिष्यत्तदा सुन्दरमभविष्यदिति । भावचपलस्तु सः यः प्रस्तुते सूत्रेऽर्थे वाऽसमाप्त एवान्यद् गृह्णाति २ । अमायी, न मनोज्ञमाहारादिकमवाप्य गुर्वादिवञ्चकः ३ । अकुतूहलो नेन्द्रजालादिकौतुकविलोकनतत्परः ४ ॥ १० ॥
मूलम् - अप्पं चाहिक्खिवइ, पबंधं च न कुव्वई । मित्तिज्जमाणो भयड़, सुअं लद्धुं न मज्जइ ॥११॥ व्याख्या अत्राल्पशब्दोऽभाववाची, ततश्चाल्पमिति नैव कञ्चनाधिक्षिपति तिरस्करोति ५ । प्रबन्धञ्च कोपाविच्छेदरूपं न करोति ६ । मित्रीयमाणः पूर्वोक्तन्यायेन भजते, मित्रीयितारमुपकुरुते, प्रत्युपकारम्प्रत्यशक्तो वा कृतघ्न न स्यात् ९ । श्रुतं लब्ध्वा न माद्यति, किन्तु मददोषपरिज्ञानात्सुतरामेव नमति ८ ॥ ११ ॥
मूलम् - न य पावपरिक्खेवी, न य मित्तेसु कुप्पई । अपिअस्सावि मित्तस्स, रहे कल्लाण भासई ॥ १२ ॥
UTR-2
अध्य. ११
॥१००॥