SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ नैयायिका टीकायां श्रीनवतच्च - A संस्थानं विज्ञेयम् ।। प्राची - प्रतीची- कौबेरीत्यादयो दिशोऽपि आकाशाऽस्तिकायस्य विभागाऽऽत्मिकाः परं नतु सुमङ्गला- यथादिङनामकं कल्पनाकल्पितं नूतनद्रव्यं मन्यन्ते तद्वद् द्रव्यान्तरम् । आकाशविभागेनैव दैशिकपरत्वापरत्त्वादिव्यवहारः सञ्जायते, यतो लक्षयोजनप्रमाणोच्चे मेरुगिरौ अधस्तादाराभ्य सहस्रयोजनोपरि सुमध्यभागे गोस्तनाऽऽकारा उपर्यधोव्यवस्थिताश्चत्वारश्वत्वारः संम्मीलिता अष्टौ रुचकप्रदेशाः, तत्रतः प्रत्येकं दिक्षु क्रमशो द्वाभ्यां द्वाभ्यां प्रदेशाभ्यां वृद्धिमती प्रत्येकं दिनिर्गच्छति, चतस्रो विदिशोऽपि त्रुटितमुक्ताहारवदेकैकाऽऽकाशप्रदेशाऽऽत्मिकास्तत एव निर्गच्छन्ति । स्थापना;विदिशा – बि ॥ धर्माऽस्तिकायाऽधर्मास्तिकाययोर्यथा प्रज्ञापरिकल्पिताः स्कंधदेशप्रदेशात्मका विभागाः प्रोक्तास्तथा ssकाशाऽस्तिकायस्याऽपि त एव विभागाः स्कंधदेशप्रदेशस्वरूपा बोद्धव्याः ॥ ३ ॥ ॥ २६ ॥ T T V Boooooo 00 00 0 ००० दि 0000 फ्र UA5NSA 5 A 品 अजीवतत्त्वे कालद्रव्य निरूपणम्।। शा०००००० शा अथ कालाsर्थवाचको गाथास्थोऽद्धाशब्दो व्याख्यायते । अद्धा - कालः - अनेहा :- समय इति पर्यायाः । विदिशा - वि कालो निश्वयव्यवहारभेदाभ्यां द्विविधः, तत्र वर्त्तनादिपर्यायस्वरूपो नैश्चयिकः, ज्योतिष्चक्रस्य भ्रमणजन्यो यः समयाऽऽवलिकामुहूर्त्तादिलक्षणः कालः स च व्यावहारिकः । वस्तुतस्त्वयं कालो न परमाणुसमुदायाऽऽत्मकः, किन्तु सर्वद्रव्येषु वर्त्तनादिपर्यायाणां सर्वदा सद्भावादुपचारेण कालो द्रव्यत्त्वेनोच्यते, कालस्य द्रव्यत्त्वसम्बन्धिव्याख्यानं ग्रन्थान्तरेषु विस्तरेण प्रपञ्चितं, ग्रन्थगौरवभिया दिङ्मात्रमत्र प्रदर्श्यते । तद्यथाः - वर्त्तना-क्रिया - परिणाम - परत्वाऽपरत्त्वलक्षणो नैश्चयिककालः, तत्र सादिसान्तसाद्यनन्ताऽनादिसान्ताऽनाद्यनन्तभेदभिन्नेषु चतुःप्रकारेष्वेकेनाऽपि केनचित् L ॥ २६ ॥
SR No.600335
Book TitleNavtattva Prakaranam Sumangalatikaya Samalankrutam
Original Sutra AuthorN/A
AuthorDharmvijay
PublisherMuktikamal Jain Mohanmala
Publication Year1934
Total Pages376
LanguageSanskrit
ClassificationManuscript
File Size34 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy